________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिा
-
[३८०-३८२]
॥४५७॥
FRESS-40CBSE+
दीप
याहिं जोण्हियाहिं चारुगणियाहिं पल्लवियाहिं ल्हासियाहिं लउसियाहिं आरधीहिं दमिलीहिं सिंघलीहिं पुलिं- ९ शतके दीहिं पुक्खलीहिं मुरुंडीहिंसबरीहिं पारसीहि नाणादेसीहिं विदेसपरिपंडियाहिं इंगितचिंतितपस्थियवियाणि- उद्देशः ३३ याहिं सदेसनेवत्थगहियसाहिं कुसलाहिं विणीयाहि य चेडियाचकवालवरिसघरधेरकंचुइज्जमहत्तरगवंद
ऋषभदस
दि देवानन्दापक्खित्सा अंतेउराओ निग्गच्छति अंतेउराओ निग्गच्छित्ता जेणेव बाहिरिया उचट्ठाणसाला जेणेव धम्मिए |
गमनं जाणप्पवरे तेणेव पवागच्छइ तेणेव उवागच्छित्ता जाच धम्मियं जाणप्पवरं दुरूडा ॥ तए णं से उसभदत्ते
Xसू ३८० माहणे देवाणंदाए माहणीए सहिं धम्मियं जाणप्पवरं दुरूढे समाणे णियगपरियालसंपरिबुडे माहणकुंडग्गामं | नगरं मझमझेणं निग्गच्छद निग्गच्छइत्ता जेणेव बहुसालए चेहए तेणेच उवागच्छइ तेणेव उवागच्छइत्ता छत्तादीए तिस्थकरातीसए पासइ छ०२ धम्मियं जाणप्पवरं ठवेइ २त्ता घम्मियाओ जाणप्पवराओ पश्चोकहइ |ध०२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दवाणं विउसरणपाए। एवं जहा वितियसए जाव तिविहाए पञ्जुवासणयाए पजुवासति,तएणं सा देवाणंदाभाहणीधम्मियाओ जाणप्पवराभो पचोरुभति धम्मियाओ जाणप्पवराओ पञ्चोरुभित्ता बहुहिं खुजाहिं जाव महत्तरगवंदपरि|क्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छह, तंजहा-सचित्ताण दवाणं विउसरण-14 याए अचित्ताणं दवाणं अविमोयणयाए विणयोणयाए गायलठ्ठीए चक्खुफासे अंजलिपरगहेणं मणस्स ए-18|| गत्तीभावकरणेणं जेणेच समणे भगवं महावीरे तेणेव उवागच्छह तेणेव उवागच्छित्ता समर्ण भगवं महावीर
-ॐ
ॐ
अनुक्रम [४६०-४६२]
%A5
%
SARERainintamarana
ऋषभदत्त एवं देवानन्दाया: अधिकारः
~356