SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिा - [३८०-३८२] ॥४५७॥ FRESS-40CBSE+ दीप याहिं जोण्हियाहिं चारुगणियाहिं पल्लवियाहिं ल्हासियाहिं लउसियाहिं आरधीहिं दमिलीहिं सिंघलीहिं पुलिं- ९ शतके दीहिं पुक्खलीहिं मुरुंडीहिंसबरीहिं पारसीहि नाणादेसीहिं विदेसपरिपंडियाहिं इंगितचिंतितपस्थियवियाणि- उद्देशः ३३ याहिं सदेसनेवत्थगहियसाहिं कुसलाहिं विणीयाहि य चेडियाचकवालवरिसघरधेरकंचुइज्जमहत्तरगवंद ऋषभदस दि देवानन्दापक्खित्सा अंतेउराओ निग्गच्छति अंतेउराओ निग्गच्छित्ता जेणेव बाहिरिया उचट्ठाणसाला जेणेव धम्मिए | गमनं जाणप्पवरे तेणेव पवागच्छइ तेणेव उवागच्छित्ता जाच धम्मियं जाणप्पवरं दुरूडा ॥ तए णं से उसभदत्ते Xसू ३८० माहणे देवाणंदाए माहणीए सहिं धम्मियं जाणप्पवरं दुरूढे समाणे णियगपरियालसंपरिबुडे माहणकुंडग्गामं | नगरं मझमझेणं निग्गच्छद निग्गच्छइत्ता जेणेव बहुसालए चेहए तेणेच उवागच्छइ तेणेव उवागच्छइत्ता छत्तादीए तिस्थकरातीसए पासइ छ०२ धम्मियं जाणप्पवरं ठवेइ २त्ता घम्मियाओ जाणप्पवराओ पश्चोकहइ |ध०२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दवाणं विउसरणपाए। एवं जहा वितियसए जाव तिविहाए पञ्जुवासणयाए पजुवासति,तएणं सा देवाणंदाभाहणीधम्मियाओ जाणप्पवराभो पचोरुभति धम्मियाओ जाणप्पवराओ पञ्चोरुभित्ता बहुहिं खुजाहिं जाव महत्तरगवंदपरि|क्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छह, तंजहा-सचित्ताण दवाणं विउसरण-14 याए अचित्ताणं दवाणं अविमोयणयाए विणयोणयाए गायलठ्ठीए चक्खुफासे अंजलिपरगहेणं मणस्स ए-18|| गत्तीभावकरणेणं जेणेच समणे भगवं महावीरे तेणेव उवागच्छह तेणेव उवागच्छित्ता समर्ण भगवं महावीर -ॐ ॐ अनुक्रम [४६०-४६२] %A5 % SARERainintamarana ऋषभदत्त एवं देवानन्दाया: अधिकारः ~356
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy