________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७८-३७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३७८
-३७९]
॥४५५॥5
दीप
व्याख्या-5 यापेक्षया वा, तथाहि-भाविनारकपर्यायापेक्षया द्रव्यतो नारकाः सन्तोनारका उत्पद्यन्ते, नारकायुष्कोदयाद्वा भावनारका ९ शतके प्रज्ञष्ठिः | एव नारकत्वेनोत्पद्यन्त इति । अथवा 'सओ'त्ति विभक्तिपरिणामात् सत्सु प्रागुत्पन्नेष्वन्ये समुत्पद्यन्ते नासत्सु, लोकस्य || उद्देशः ३२ अभयदेवी- शाश्वतत्वेन नारकादीनां सर्वदैव सद्भावादिति । 'से गूणं भंते ! गंगेया इत्यादि, अनेन च तत्सिद्धान्तेनैव स्वमतं सान्तरायुया वृत्तिः२ मा पोषितं, यतः पार्थेनार्हता शाश्वतो लोक उक्तोऽतो लोकस्य शाश्वतत्वात्सन्त एव सत्स्वेब बा नारकादय उत्पद्यन्ते च्यवन्ते | सादः
चेति साध्वेवोच्यत इति ॥ अथ गाङ्गेयो भगवतोऽतिशायिनी ज्ञानसम्पदं सम्भावयन् विकल्पयन्नाह-सयं भंते ! इत्यादि, स्वयमात्मना लिङ्गानपेक्षमित्यर्थः 'एवं ति वक्ष्यमाणप्रकारं वस्तु 'असर्य'ति अस्वयं परतो लिङ्गत इत्यर्थः,
| गाङ्गेयस्य
संक्रमः ID तथा 'असोच'त्ति अश्रुत्वाऽऽगमानपेक्षम् 'एतेवंति एतदेवमित्यर्थः 'सोच'त्ति पुरुषान्तरवचनं श्रुत्वाऽऽगमत इत्यर्थः
'सयं एतेवं जाणामित्ति स्वयमेतदेवं जानामि, पारमार्थिकप्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्वभावत्वान्मम 'सयं नेर*इया नेरइएसु उववर्जति'त्ति स्वयमेव नारका उत्पद्यन्ते नास्वयं-नेश्वरपारतच्यादेः, यथा कैश्चिदुच्यते-"अज्ञो जन्तु
रनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वाश्वभ्रमेव वा ॥१॥" इति, ईश्वरस्य हि कालादिकारणकलापव्यतिरिक्तस्य युक्तिभिर्विचार्यमाणस्याघटनादिति, 'कम्मोदएणं ति कर्मणामुदितत्वेन, न च कर्मोदयमात्रेण नारकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद , अत आह-कम्मगुरुयत्ताए'त्ति कर्मणां गुरुकता कर्मगुरुकता तया 'कम्म-||
भारियत्ताए'त्ति भारोऽस्ति येषां तानि भारिकाणि तझावो भारिकता कर्मणां भारिकता कर्मभारिकता तया चेत्यर्थः, ले॥४५५॥ Xथा महदपि किश्चिदल्पभारं दृष्टं तथाविधभारमपि च किञ्चिदमहदित्यत आह-कम्मगुरुसंभारिपत्ताए'ति गुरोः
अनुक्रम
[४५८
+
-४५९]
+
+
मा SAREauratonintimational
| पार्वापत्य गांगेय-अनगारस्य प्रश्ना:
~352