SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७८-३७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३७८-३७९] दीप EAL पुच्छा जाव उववनंति, सेकेणढणं भंते! एवं बुषा जाव उववखंति?, गंगेया कम्मोदयां कम्मगुरुयलाए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए सुभासुभाणं कम्माणं उदएणं सुभासुभाणं कम्माणं विवागणं सुभासुभाण कम्माणं फलविवागणं सयं पुढविकाइया जाव उवयजति नो असर्य पुढविकाइया जाव उववज्जति, से तेणटेणं जाव उववनंति, एवं जाव मणुस्सा, वाणमंणरजोइसिया वेमाणिया जहा असुरकुमारा, से तेण्टेणं गंगेया! एवं बुचड़ सयं वेमाणिया जाच उववजंति नो असयं जाच उघयज्जति (सूर्व ३७८) तप्पभिई च णं से गंगेधे । अणगारे समणं भगवं महावीरं पञ्चभिजाणइ सघनु सघदरिसी, तए णं से गंगेये अणगारे समणं भगवं महाहै वीरं तिक्खुत्तो आयाहिणपयाहिणं करेह करेत्ता चंदा नमसइ वंदित्ता नमंसित्ता एवं क्यासी-इच्छामिण भैते ! तुजसं अतियं चाउचामाओ धम्माओ पंचमहपइयं एवं जहा कालासवेसियपुत्तो तहेव भाणियषं जाय || सबदुक्खप्पहीणे ॥ सेवं भंते ! सेवं भंते ! (सूत्रं ३७९) गंगेयो समत्तो॥९॥३२॥ 'संतरं भंते !' इत्यादि, अथ नारकादीनामुत्पादादेः सान्तरादित्वं प्रवेशनकात्पूर्व निरूपितमेवेति किं पुनस्तनिरू-है। प्यते ! इति, अत्रोच्यते, पूर्व नारकादीनां प्रत्येकमुत्पादस्य सान्तरत्वादि निरूपितं, ततश्च तथैवोद्वर्त्तनायाः, इह तु पुन नारकादिसर्वजीवभेदानां समुदायतः समुदितयोरेव चोत्पादोद्वर्तनयोस्तनिरूप्यत इति ॥ अथ नारकादीनामेव प्रकारा-| है न्तरेणोत्पादोद्वर्तने निरूपयवाह-सओ भंते' इत्यादि, तत्र च 'सओ नेरइया उववअंति'त्ति 'सन्तः' विद्यमाना द्रव्यार्थतया, नहि सर्वथैवासत् किविदुत्पद्यते, असस्वादेव खरविषाणवत्, सत्वं च तेषां जीवद्रच्यापेक्षया नारकपर्या अनुक्रम कल [४५८ -४५९] SARERatininematra For P OW | पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~351
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy