________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७८-३७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
शतके
प्रत सूत्रांक [३७८-३७९]
515
दीप अनुक्रम
व्याख्या- एते एवं जाणामि नो असयं, असोचा एले एवं जाणामिनो सोचा सतो नेरइया उबवंति नो असओ नेरप्रज्ञप्तिः इया उवचजंति जाव सतो माणिया चयंति, नो असतो वेमाणिया चयंति, से केण?णं भंते ! एवं बुचाइ उद्देशः ३२ अभयदा- तं चेव जाच नो असतो वेमाणिया चयंति', गंगेया! केवली गं पुरच्छिमेणं मियंपि जाणइ अनियंपि जाणइ सान्तराद्युयावृत्तिः२
दाहिणेणं एवं जहा सगढदेसए जाव निछुडे नाणे केवलिस्स, से तेण?णं गंगेया ! एवं बुझतं चेक जावनोत्पादादि ॥४५॥ असतो वेमाणिया चयंति ॥ सयं भंते ! नेरइया नेरइएमु उबवजन्ति असय नेरइया नेरइएमु उवचळति !,
सू ३७८ 16 गंगेया ! सर्प नेरइया नेरइएसु उबवजंति नो असर्थ नेरइया नेरइएमु उवववति !, से केण?णं भंते । एवं Fiचुचइ जाव उववज्जति , गंगेया ! कम्मोदएणं कम्मगुरुयसाए कम्मभारियत्ताए कम्मगुरुसंभारियत्साए
असुभाणं कम्माणं उदएणं असुभाणं कम्माणं विवागणं असुभाणं कस्माणं फलविवागणं सर्य नेरहपा नेरदिइएसु उववज्जति नो असर्थ नेरइया नेरहएसु उबवजंति, से तेण?णं गंगेया ! जाव उववज्जति ॥ सर्व भंते !
असुरकुमारा पुच्छा, गंगेया सर्य असुरकुभारा जाव उववज्जति नो असयं असुरकुमारा जाव उववजंति, 13|से फेणद्वेणं तं चेव जाव उववज्जति 2, गंगेया ! कम्मोदएणं कम्मोवसमेणं कम्मविगतीए कम्मविसोहीए कम्म-|| दाविसुद्धीए सुभाणं कम्माणं उदएणं सुसाणं कम्माणं विवागणं सुभाणं कम्माणं फलचिवागणं सर्य असुरकुमारा। असुरकुमारत्ताए जाच उबवजंति नो असर्य असुरकुमाराअसुरकुमारत्ताए उववजंति से तेणद्वेणं जाच उयचजति ||
४५४॥ ठा पर्व जाव धणियकुमारा ॥ सर्य भंते ! पुदविकाइया पुच्छा, गंगेया! सयं पुढयिकाइया जाव उषचंति को
[४५८
-४५९]
पाश्र्वापत्य गांगेय-अनगारस्य प्रश्ना:
~350