SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३७८ -३७९] दीप अनुक्रम [४५८ -४५९] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति:] शतक [९], वर्ग [-], अंतर्र-शतक [-] उद्देशक [३२] मूलं [३७८-३७९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ५ सम्भारिकस्य च भावो गुरुसम्भारिकता, गुरुता सम्भारिकता चेत्यर्थः, कर्म्मणां गुरुसम्भारिकता कर्म्मगुरुसम्भारिकता तया, अतिप्रकर्षावस्थयेत्यर्थः, एतच्च त्रयं शुभकर्मापेक्षयाऽपि स्यादत आह- असुभाणमित्यादि, उदयः प्रदेशतोऽपि स्यादत आह- 'विवागणं' ति विपाको यथावद्धरसानुभूतिः, स च मन्दोऽपि स्यादत आह- 'फलविवागेणं ति फलस्येवाला बुका देविपाको विपच्यमानता रसप्रकर्षावस्था फलविपाकस्तेन || असुरकुमारसूत्रे 'कम्मोदरणं'ति असुरकुमारोचितकर्म्मणामुदयेन, वाचनान्तरेषु 'कम्मोवसमेणं'ति दृश्यते, तत्र चाशुभकर्म्मणामुपशमेन सामान्यतः 'कम्मविगईए'त्ति कर्म्मणामशुभानां विगत्या - विगमेन स्थितिमाश्रित्य 'कम्मविसोहीए' ति रसमाश्रित्य 'कम्मविसुडीए'त्ति प्रदेशापेक्षया, | एकार्था वैते शब्दा इति । पृथ्वीकायिकसूत्रे 'सुभासुभाणं' ति शुभानां शुभवर्णगन्धादीनाम् अशुभानां तेषामेकेन्द्रियजात्यादीनां च । 'तप्पभिडं चत्ति यस्मिन् समयेऽनन्तरोक्तं वस्तु भगवता प्रतिपादितं ज्ञानस्य तत्तथा, चशब्दः पुनरर्थे समुच्चये वा 'से'त्ति असौ 'पञ्चभिजाणह'त्ति प्रत्यभिजानाति स्म, किं कृत्वा ? इत्याह-सर्वज्ञं सर्वदर्शिनं, जातप्रत्ययत्वा| दिति ॥ नयमशते द्वात्रिंशत्तमोद्देशकः ॥ ९३२ ॥ [ ग्रन्थाग्रम् १०००० ] अत्र नवमे शतके अथ नवमे शतके गायो भगवदुपासनातः सिद्धः अन्यस्तु कर्मवशाद्विपर्ययमप्यवाप्नोति यथा जमालिरित्येतद्दर्शनाय त्रयस्त्रिंशत्तमोद्देशकः, तस्य चेदं प्रस्तावना सूत्रम्- तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नयरे होत्था वन्नओ, बहुसालए चेतिए वनओ, तत्थ णं माह द्वात्रिंशत- उद्देशकः परिसमाप्तः त्रयस्त्रिंशत- उद्देशक: आरभ्यते For Parts Only ~353~ www.landbrary or
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy