SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२७२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७२] गाथा व्याख्या-1 चतुर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अवाचिच-"पवणओ उ दिवसो पञ्चक्खाणस्स निहवणओ य । जहियं ।। ७शतके प्रज्ञप्तिः | समेंति दोन्नि उत भन्नइ कोडिसहियं तु ॥२॥" 'नियंटितं चेव नितरां यन्त्रितं नियन्त्रितं,प्रतिज्ञातदिनादौ ग्लानत्वाद्य-II उद्देशः२ अभयदेवी- तरायभावेऽपि नियमाकर्त्तव्यमिति हृदयं, यदाह- "मासे मासे य तवो अमुगो अमुगे दिणंमि एवइओ। हरेण गिला-18 मूलोत्तरभेयावृत्तिःला पोण व कायबो जाव ऊसासो॥१॥ एवं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जे गेण्हंतऽणगारा अणिस्सियप्पा अप- दाःसू२७२ ॥२९॥ डिबद्धा ॥२॥" 'साकार'मिति आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारवर्तत इति साकारम् , अविद्यमानाकारमनाकार-यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनुच्चारयनिर्विदधीयते तदनाकारमिति भावः, केवलमनाकारेऽप्यनाभोगसहसाकारावुच्चारयितच्यावेव, काष्ठाकुल्यादेमुखे प्रक्षेपणतो भो । |मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति, 'परिमाणकृत'मिति दयादिभिः कृतपरिमाणम् , ४ अभाणि च- "देत्तीहि व कवलेहि व घरेहि भिक्खाहिं अब दबेहिं । जो भत्तपरिचायं करेति परिमाणकडमेयं ॥१॥" |'निरवशेष' समप्राशनादिविषयं, भणितं च-"संघ असणं सर्व च पाणगं सबखजपेजविहिं । परिहरइ सबभाषेणेयं भ १ प्रस्थापकस्तु दिवसः प्रत्याख्यानस्य निष्ठापकश्च । यत्र समेतो द्वौ तु तद्भण्यते कोटीसहितमेव ॥ ३ ॥२ मासे मासे च तपोऽमुकजाममुष्मिन् दिने इयत् । हटेन लानेन वा कर्तव्यं यावदुलासः ॥१॥ एतत् प्रत्याख्यानं नियन्त्रितं धीरपुरुषप्रज्ञप्तं । यद् गृहत्यनगारा ||8| ॥२९॥ लि अनिश्रितारमानोडपतिबद्धाः ॥२॥ ३ दत्तिभिध कवलैर्वा गृमिक्षाभिरथवा द्रव्यः । यो भक्तपरित्यागं करोति परिमाणकतमेतत् ॥१॥ सर्वमशनं सबै पानक सवै खाद्यपेयविधि । परिहरति सर्वभावेनैतत् मणितं निरवशेष ॥१॥ दीप अनुक्रम [३४०-३४२] प्रत्याखानस्य मूल-उत्तरगुणरूप भेदा: ~34
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy