SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२७२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७२] गाथा णियं निरवसेसं ॥१॥" 'साएयं चेव'त्ति केतः-चिहं सह केतेन वर्तते सकेतं, दीर्घता च प्राकृतत्वात् , सकेतयुक्तत्वाद्वा । सङ्केतम्-अङ्गुष्ठसहितादि, यदाह-"अंगुइमुद्विगंठीघरसेऊसासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहिं अणंतणाणीहिंद ॥१॥" "अद्धाए'त्ति अद्धा-कालस्तस्याः प्रत्याख्यानं-पौरुष्यादिकालस्य नियमनम् , आह च-"अद्धापञ्चक्खाणं जं तं Bाकालप्पमाणछेएणं । पुरिमट्ठपोरुसीहि मुहुत्तमासद्धमासेहिं ॥१॥" 'उवभोगपरिभोगपरिमाणं'ति उपभोगः-सकृद्रोगः, स चाशनपानानुलेपनादीनां, परिभोगस्तु पुनः पुनर्भोगः, स चाशनशयनवस नवनितादीनाम् , 'अपच्छिममारणंतिय-C संलेहणाझुसणाराहणय'त्ति पश्चिमवामङ्गलपरिहारार्थमपश्चिमा मरणं-प्राणत्यागलक्षणम्, इह यधपि प्रतिक्षणमावीची-1 मरणमस्ति तथापि न तद्गृह्यते, किं तर्हि , विवक्षितसर्वायुष्कक्षयलक्षणं इति, मरणमेवान्तो मरणान्तस्तत्र भवा मारणास्तिकी संलिख्यते-कृशीक्रियतेऽनया शरीरकपायादीति संलेखना-तपोविशेष लक्षणा ततः कर्मधारयादू अपश्चिममारणान्तिकसंलेखना तस्या जोषणं-सेवन तस्याराधनम्-अखण्डकालकरणं तदावः अपश्चिममारणान्तिकसंलेखनाजोषणाराधनता, इह च सप्त दिग्नतादयो देशोत्तरगुणा एव, संलेखना तु भजनया, तथाहि-सा देशोत्तरगुणवतो देशोत्तरगुणः, आवस्यके तथाऽभिधानात्, इतरस्य तु सर्वोत्तरगुणः साकारानाकारादिप्रत्याख्यानरूपत्वादिति संलेखनामविगणय्य १ भगुप्ठमुष्टिमन्थिगृहस्वेदोच्छासस्तिबुकज्योतिप्काः । भणित संकेतमेतत् धीरैरनन्तज्ञानिभिः ॥ १ ॥२ तत् अद्धाप्रत्याख्यान ॥ यत् कालपमाणच्छेदेन । पूर्वार्धपौरुषीभ्यां मुहर्तमासार्धमासैः ॥१॥ दीप अनुक्रम [३४०-३४२] 2-58 Mamtaram.om प्रत्याखानस्य मूल-उत्तरगुणरूप भेदा: ~35
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy