SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२७२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७२] SEAR गाथा SHARE* 'कतिविहे ण'मित्यादि, मूलगुणपञ्चक्खाणे य'त्ति चारित्रकल्पवृक्षस्य मूलकल्पा गुणा:-प्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यान-निवृत्तिर्मूलगुणविषय वा प्रत्याख्यान-अभ्युपगमो मूलगुणप्रत्याख्यानम् 'उत्तरगुणपञ्चक्खाणे यत्ति मूलगुणापेक्षयोत्तरभूता गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यान, 'सबमूलगुणे'त्यादि, सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानं देशतो मूलगुणप्रत्याख्यान देशमूलगुणप्रत्याख्यानं, तत्र सर्वमूलगुणप्रत्याख्यानं सर्वविरताना, देशमूलगुणप्रत्याख्यानं तु देशविरतानाम् ॥ 'अणागय'गाहा, अनागतकरणादनागतं, पर्युषणादावाचार्यादिवयातृत्त्यकरणेनान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च-"हो ही पज्जोसवणा मम य तया अंतराइयं होज्जा । गुरुवेयावच्चेण १ तवस्सि २ गेलपणयाए वा ३ ॥१॥ सो दाइ तवोकम्म परिवजइ त अणागए काले। एयं पञ्चक्खाणं अणागय होइ नायर्ष ॥२॥" इति, एवमतिकान्तकरणादतिक्रान्त, भावना तु प्राग्वत्, उक्त च-"पंजोसवणाइ त जो खलु न करेइ कारणजाए । गुरुवेयावच्चेणं १ तवस्सि २ गेलग्णयाए वा ३॥१॥ सो दाइ तवोकम्म पडिवजाइ तं अइपिछए काले। एयं पच्चक्खाणं अतिकतं होइ नाय ॥२॥"ति, कोटीसहितमिति-मीलितप्रत्याख्यानद्वयकोटि १ भविष्यति पर्युषणा मम च तदाऽन्तरायो भविष्यति । गुरुवैवावृत्येन तपखिदै० ग्लानतया वा ॥ १ ॥ तदिदानीं तपःकर्म प्रतिपये | तदनागते काले । एतत् मत्याख्यानं अनागतं भवति ज्ञातव्यं ॥२॥ २ पर्युषणायां तपो य एव न अकार्ष कारणजाते । गुरुवैयावृत्येन | | तपस्विवै० लानतया वा ॥१॥ तदिदानी तपःकर्म प्रतिपये तदतिकान्ते काले । एतत् प्रत्याख्यानमतिकान्तं भवति ज्ञातव्यं ॥२॥ दीप C RORESCR-SCRI अनुक्रम [३४०-३४२] %20 Hamaram.org प्रत्याखानस्य मूल-उत्तरगुणरूप भेदा: ~33~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy