SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक -], उद्देशक [३२], मूलं [३७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३७३] दीप अनुक्रम [४५३] भयभंत इत्यादि, हाप्येकत्वे सप्तव, द्विकसंयोगे तु नवानां द्वित्वेऽष्टौ विकल्पाः प्रतीता एव, तैश्चैकविंशते सप्तपदद्विकसंयोगानां गुणनेऽष्टषष्यधिक भङ्गकशतं भवतीति, त्रिकसंयोगे तु नवानां द्वावेकको तृतीयश्च सप्तकः ११७ इत्येवमादयोऽष्टाविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगपश्चत्रिंशतो गुणने नव शतान्यशीत्युत्तराणि भङ्गकानां भवन्तीति, ट्रा चतुष्कयोगे तु नवानां चतुर्द्धात्वे त्रय एककाः षटू चेत्यादयः १११६ षट्पञ्चाशद्विकल्पा, तैश्च सप्तपदचतुष्कसंयोगपश्च|त्रिंशतो गुणने सहलं नव शतानि पष्टिश्च भङ्गकानां भवन्तीति, पञ्चकसंयोगे तु नवानां पश्चधारवे चत्वार एककाः पश्चकश्चेत्यादयः ११११५ सप्ततिर्विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगएकविंशतेर्गुणने सहस्रं चत्वारि शतानि सप्ततिश्च भङ्ग-४ कानां भवन्तीति, पसंयोगे तु नवानां पोढात्वे पश्चैककाश्चतुष्ककश्त्यादयः १११११४ पटूपशाशद्विकल्पा भवन्ति, तैव | सप्तपदपटूसंयोगसप्तकस्य गुणने शतवयं द्विनवत्यधिक भङ्गकानां भवन्तीति, सप्तपदसंयोगे पुनर्नवानां सप्तत्वे एककाः पटू विकत्यादयो ११११११३ ऽष्टाविंशतिर्विकल्पा भवन्तीति, तैश्चैकस्य सप्तकसंयोगस्य गुणनेऽष्टाविंशतिरेव भजकाः एषां च सर्वेषां मीलने पच सहस्राणि पञ्चोत्तराणि विकल्पानां भवन्तीति ॥ | दस भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए होज्जा जाव अहेसत्त|माए वा होजा ७ अहवा एगे रयणप्पभाए नब सकरप्पभाए होजा एवं दुयासंजोगो जाव सत्तसंजोगो य |जहा नवण्हं नवरं एकेको अन्भहिओ संचारेयबो सेसं तं चेव अपच्छिमालाचगो अहवा चत्तारि रयण. एगे सकरपभाए जाव एगे अहेसत्तमाए होजा ॥ Accc पाापत्य गांगेय-अनगारस्य प्रश्ना: ~335.
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy