SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: + प्रज्ञप्तिः अभयदेवीया दृत्तिः १२६० विकसं. + प्रत सूत्रांक [३७३] ॥४४७ + व्याख्या संयोगी । 'दस भंते !'इत्यादि, इहाप्येकत्वे सप्तैव, द्विकसंयोगे तु दशानां द्विधारवे एको नव चेत्येवमादयो || ९ शतके नव विकल्पाः, तैश्चैकविंशतेः सप्तपदद्विकसंयोगानां गुणने एकोननवत्यधिकं भजकवात भवतीति, उद्देशः ३२ त्रिकयोगे तु दशानां विधात्वे एक एकोऽष्टी चेत्येवमादयः पत्रिंशद्विकल्पाः, तैश्च सप्तपदत्रिकसंयो- एकादिजी | गपञ्चविंशतो गुणने द्वादश शतानि पाल्पधिकानि भङ्गकानां भवन्तीति, चतुष्कसंयोगे त दशानां वप्रवशाधि. ८८२ पसं. चतुर्धात्वे एकत्रयं सप्तकश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपश्चत्रिंशतो |सू ३७३ सर्व ८००४ गुणने एकोनत्रिंशच्छतानि चत्वारिंशदधिकानि भङ्गकानां भवन्तीति, पञ्चकसंयोगे तु दशानां || पञ्चधात्वे चत्वार एककाः षटुश्चेत्यादयः षड्विंशत्युत्तरशतसङ्ग्या विकल्पा भवन्ति तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने || है पविंशतिः शतानि षट्चत्वारिंशदधिकानि भङ्गकानां भवन्तीति, षट्कसंयोगे तु दशानां पोढात्वे पञ्चैककाः पञ्चकश्चेत्या दयः षड्विंशत्युत्तरशतसङ्ग्मा विकल्पा भवन्ति, तैश्च सप्तपदषसंयोगसप्तकस्य गुणनेऽष्टौ शतानि त्यशीत्यधिकानि मा कानां भवन्तीति, सप्तकसंयोगे तु दशानां सप्तधात्वे बडेककाश्चतुष्कश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्चैकस्य सप्तकसं-|| है योगस्य गुणने चतुरशीतिरेव भङ्गकानां भवन्ति, सर्वेषां चैषां मीलनेऽष्ट सहस्राणि अष्टोत्तराणि विकल्पानां भवन्तीति । all संखेचा भंते । नेरइया नेरइयप्पवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहे- ४४७॥ सत्तमाए वा होजा ७ अहवा एगे रयण संखेजा सकरप्पभाए होजा एवं जाव अहवा एगे रयण संखेज्जा अहेसत्तमाए होज्जा अहवा दो रयण संखेजा सकरप्पभाए वा होजा एवं जाव अहवा दो रयण संखेजा। दीप अनुक्रम [४५३] + पाापत्य गांगेय-अनगारस्य प्रश्ना: ~336~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy