SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ९ शतके प्रत सूत्रांक [३७३] व्याख्या-1 'अट्ठ भंते 'इत्यादि, इहैकत्वे सप्त विकल्पाः, द्विकसयोगे त्वष्टानां द्वित्वे एकः सप्तेत्यादयः सप्त विकल्पाः प्रतीता प्रज्ञप्तिः एव, तैश्च सप्तपदविकसंयोगैकविंशतेगुणनाच्छतं सप्तचत्वारिंशदधिकानां भवतीति, त्रिकसंयोगे त्वष्टानां त्रित्वे एक एकः 3GRE अभयदेवी- पद् इत्यादय एकविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगे पश्चत्रिंशतो गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्ति, एकादिजीया वृत्तिःलाचतुष्कसंयोगे त्वष्टानां चतुर्द्धात्वे एक एक एकः पञ्चेत्यादयः पञ्चविंशद्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगाना पश्चत्रिंशतोवप्रवेशाषि. गुणने द्वादश शतानि पञ्चविंशत्युत्तराणि भङ्गकानां भवन्तीति, पञ्चकसंयोगे त्वष्टानां पञ्चत्वे एक एक एक एकश्चत्वा-४॥ सू३७३ ॥४४६॥ रश्चेत्यादयः पञ्चविंशद्विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति, पटू& संयोगे त्वष्टानां पोदात्वे पञ्चैककास्त्रयश्चेत्यादयः १११११३ एकविंशतिर्विकल्पाः, तैश्च सप्तपदषटूसंयोगानां सप्तकस्य गुणने सप्तचत्वारिंशदधिकं भङ्गकशतं भवतीति, सप्तसंयोगे पुनरष्टानां सप्तधात्वे सप्त विकल्पाः प्रतीता एव, तैकेकस्य सप्तक-18| संयोगस्य गुणने सप्तैव विकल्पाः, एषां च मीलने त्रीणि सहस्राणि व्युत्तराणि भवन्तीति ॥ नव भंते ! नेरतिया नेरतियपवेसणएणं पविसमाणा किं पुच्छा, गंगेया ! रयणप्पभाए वा असंभोगा होजा जाव अहेसत्तमाए वा होजा अहवा एगे रयण अह सकरप्पभाए होजा एवं दुयास- त्रिकर्स: १८० दिकसं०१५८ जोगो जाव सत्तगसंजोगो य जहा भट्टण्हं भणियं तहा नवण्हपि भाणियवं नवरं एफेको | &| अम्भहिओ संचारेयचो, सेंसं तं चेच पच्छिमो आलाचगो अहवा तिन्नि रयण. एगे सकर ||४४६॥. एगे बालुय० जाव एगे अहेसत्तमाए वा होजा॥ ACCAKASKAR दीप अनुक्रम [४५३] परकस०३५२ सकर्म०२८ nok. For P OW HIRTUNastaram.org पाश्र्वापत्य गांगेय-अनगारस्य प्रश्ना: ~3344
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy