SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक -], उद्देशक [३२], मूलं [३७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३७३] |४२१ । ५११ । एतैश्च पत्रिंशतः सप्तपदत्रिकसंयोगानां गुणनात् पञ्च शतानि पञ्चविंशत्यधिकानि भवन्तीति, चतुष्कयोगे तु सप्तानां चतूराशितया स्थापने एक एक एकश्चत्वारश्चेत्यादयो विंशतिर्विकल्पाः तेच वक्ष्यमाणाश्च पूर्वोक्तभाकानुसारेणाक्षसञ्चारणाकुदालेन स्वयमेवावगन्तव्याः, विंशत्या च पञ्चत्रिंशतः सप्तपदचतुष्कसंयोगानां गुणनात् सप्त शतानि विकल्पानां भवन्ति, पश्चकसंयोगे तु सप्तानां पञ्चतथा स्थापने एक एक एक एकसयश्चेत्यादयः पञ्चदश विकल्पाः, एतैश्च सप्तपदपकसंयोगएकविंशतेर्गुणनात्रीणि शतानि पश्चदशोत्तराणि भवन्ति, षटूसंयोगे तु सप्तानां पोढाकरणे पञ्चैकका द्वौ चेत्यादयः १११११२ षडू विकल्पाः , सन्तानां च पदानां पदसंयोगे सप्त विकल्पाः , तेषां च षनिर्गुणने द्विचत्वारिंशद्विकल्पा भवन्ति, सप्तकसंयोगे त्वेक एवेति, सर्वमीलने च सप्तदश शतानि षोडशोत्तराणि भवन्ति । ला 'अभंते । नेरतिया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया। रयणप्पभाए वा होजा जाव अहे ससमाए वा होज्जा अहवा एगे रयण सस सकरप्फ्भाए होजा एवं यासंजोगो जाव छक्कसंजोगो य जहा जासत्तण्हं भणिओ तहा | नाना जीवानां अट्ठपहवि भाणियबो नवरं एकेको अन्भहिलो संचारेयषो सेसं सं चेय | जाव छक्कसंजोगस्स एकयोगे अहवा तिनि सकर एगे वालुय० जाव एगे अहेसत्तमाए होज्जा अहवा एगे रयण जाच त्रिक०७५ | एगे तमाए दो अहेसत्समाए होजा अहवा एगे रयण जाव दो तमाए जाएगे अहेसत्तमाए होजा | एवं संचारेयई जाव अहवा दो रयण एगे सकर० जाव एगे अहेस समाए होजा॥ दीप अनुक्रम [४५३] चतु. १२२५ पद०१४७ मा० पाापत्य गांगेय-अनगारस्य प्रश्ना: ~333
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy