________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३७३]
एक.. भयाः
व्याख्या॥ १३११ । २२११ । ३१११ । पञ्चत्रिंशतश्च सप्तपदचतुष्कर्सयोगानां दशभिर्गुणनात्रीणि शतानि पश्चाशदधिकानि भवन्ति,
९ शतके प्रज्ञप्तिः
उद्देशः ३२ पञ्चकसंयोगे तु पण्णां पञ्चधाकरणे पश्च विकल्पास्तद्यथा-११११२ । १११२१ । ११२११ । १२१११ । २१९११।
एकादिजीसप्तानां च पदानां पञ्चकसंयोगे एकविंशतिर्विकल्पाः, तेषां च पञ्चभिर्गुणने पश्चोत्तरं शतमिति, पदसंयोगे तु सव, वप्रवेशाधि. तेच सर्वमीलने नव शतानि चतुर्विशत्युत्तराणि भवन्तीति ।।
सू३७३ ॥४४॥
| सत भंते । नेरइया नेरझ्यपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहे सलमवेशे संयोगाः सत्तमाए वा होना ७, अहवा एगे रयणप्पभाए छ सकरप्पभाए होजा एवं एएणं कमेणं
जहा छहं दुयासंजोगो तहा सत्तण्हवि भाणियवं नवरं एगो अम्भहिओ संचारिजा.सेस द्विकर्सयोगाः १२६ विकसयोगाः ५२५ |तं चेव, तियासंजोगो चउकसंजोगो पंचसंजोगो छक्कसंजोगो य छण्हं जहा तहा ससहवि पंचकसंयोगाः ३१५
भाणियब, नवरं एकेको अब्भहिओ संचारेयबो जाव छक्कगसंजोगो अहवा दो सफर एगे| पसंयोगाः ४२ वालुयजाव एगे अहेसत्तमाए होजा अहवा एगे रयण एगे सकर जाव एगे अहेसत्त-II
॥४४५॥ माए होजा ।। 'सत्स भंते !'इत्यादि, इहैकत्वे सप्त, द्विकयोगे तु सप्तानां द्वित्वेषद् विकल्पास्तद्यथा-१६।२५।३४॥४३॥५२॥११॥ पनिश्च सप्तपददिकसंयोगएकविंशतेर्गुणनात् षविंशत्युत्तरं भकशतं भवति, त्रिकयोगे तु सप्तानां त्रित्वे पञ्चदश विकल्पास्तद्यथा-११५ । १२४ । २१४ । १३३ । २२३ । ३१३ | १४२ । ३३२ । ३२२ । ४१२ । १५१ १.२४१॥ ३३॥
दीप अनुक्रम [४५३]
चतुष्कसंयोगाः ७००
स
पाापत्य गांगेय-अनगारस्य प्रश्ना:
~332