________________
आगम
[०५]
प्रत
सूत्रांक
[३७३]
टीप
अनुक्रम
[ ४५३]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ]
शतक [९], वर्ग (-) अंतर-शतक 1-1 उद्देशक [३२] मूलं [ ३७३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अहे सन्तमाए होजा अहवा एगे रण० दो सकर० तिनि वालुयप्पभाए होजा, एवं एएणं कमेणं जहा पंचहं तियासंजोगो भणिओ तहा छण्हवि भाणियवो नवरं एको अहिओ उचारेचो, सेसं तं चैव ३४, चक्कसंजोगोवि तहेव, पंचगसंजोगोवि तहेव, नवरं एको अन्महिओ संचारेयत्रो जाव पच्छिमो भंगो अहवा दो वालुय० एगे पंक० एगे धूम० एगे तम० एगे अहेसत्तमाए होज्जा अहवा एगे रयण० एगे सक्कर० जाव एगे तमाए होज्जा १ अहवा एगे रयण० जाव एगे धूम० एगे असत्तमाए होजा २ अहवा एगे रयण० जाव एगे पंक एगे तमाए एगे अहेसप्तमाए होज्जा ३ अहवा एगे रयण० जाव एगे बालुय० सर्वमीकने ९२४ भङ्गाः एक०७हिकसंयोगाः १०५ एगे धूम० जाव एगे अहेसत्तमाए होजा ४ अहवा एगे रयण० एगे सफर० एगे पंक० त्रिसंयोगाः ३५० जाब एगे अहेसत्तमाए होजा ५ अहवा एगे रयण० एगे बालु० जाएगे अहे सन्तमाए होज्जा ६ अहवा एगे सफरप्पभाए एंगे वालुयप्पभाए जाव एगे आहेससमाए होजा ७ ॥
चतुष्कसंयोगाः ३५० पंचकसंयोगाः १०५ संयोगाः ७
'छते नेरइये 'त्यादि ॥ इहैकरवे सप्त द्विकयोगे तु पण्णां द्वित्वे पञ्च ४२ । ५१ । तैश्च सप्तपदद्विक संयोग एकविंशतेर्गुणनात् पश्चोतरं भङ्गकशतं २५ विकल्पास्तद्यथा । ११४ । १२३ । २१३ । १३२ । २२२ । ३१२ । १४१ । १ त्रिंशतः सप्तपदत्रिक संयोगानां गुणनात् त्रीणि शतानि पञ्चाशदधिकानि राशितया स्थापने दश विकल्पास्तद्यथा । १११३ | ११२२ । १२१२ ।
२०
(१०५
Education International
पार्श्वपत्य गांगेय अनगारस्य प्रश्नाः
For Parts Only
~331~
विकल्पास्तद्यथा । १५ । २४ । ३३ । भवति, त्रिकयोगे तु षण्णां त्रित्वे दश २३१ । ३२१ । ४११ । एतैश्च पञ्चभवन्ति, चतुष्क संयोगे तु पण्णां चतू२११२ । ११३१ । १२२१ । २१२१ ।
war