SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: * G प्रत सूत्रांक RECECAROO [३७३] व्याख्या- द्विकसंयोगे तु चतुरशीतिः, कथं ?, द्विकसंयोगे सप्तानां पदानामेकविंशतिर्भङ्गाः, पञ्चानां च नारकाणां द्विधाकरणेऽक्ष- ९ शतके प्रज्ञप्तिः सञ्चारणावगम्याश्चत्वारो विकल्पा भवन्ति, तद्यथा-एकश्चत्वारश्च, द्वौ त्रयश्च, त्रयो द्वौ च, चत्वार एकश्चेति, तदेवमेक- उद्देशः ३२ अभयदेवी-साविंशतिश्चतुर्भिर्गुणिता चतुरशीतिर्भवतीति, त्रिकयोगे तु सतानां पदानां पञ्चत्रिंशद्विकल्पाः, पञ्चानां च त्रिवेन स्थापने एकादिजीया वृत्तिः२/४ | पद विकल्पास्तद्यथा-एक एकखयश्च, एको द्वौ बीच, द्वावेको द्वौ च, एकत्रय एकच, द्वौ द्वावेकश्व, वय एक एकश्चेति, वप्रवेशाधि. सू३७२ तदेवं पञ्चत्रिंशतः षभिर्गुणने दशोत्तरं भङ्गकशतद्वयं भवति, चतुष्कसंयोगे तु सप्तानां पञ्चत्रिंशद्विकल्पाः, पचानां ॥४४४॥ चतूराशितया स्थापने चत्वारो विकल्पास्तद्यथा-१११२ । ११२१ । १२११ । २१११ । तदेवं पञ्चत्रिंशतश्चतुर्भिगुणने । चत्वारिंशदधिकं शतं भवतीति, पञ्चकयोगे त्वेकषिंशतिरिति, सर्वमीलने च चत्वारि शतानि द्विषष्यधिकानि भवन्तीति ॥18 | भंते ! नेरहया नेरहयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होजा? पुच्छा, गंगेया। रयणप्पभाए वा होज्बा जाव अहेसत्तमाए वा होजा ७ अहवा एगे रयण पंच सकरप्पभाए वा होज्जा अहवा एगे रयण |पंच वालुयप्पभाए चा होजा जाव अहवा एगे रयण पंच अहेसत्तमाए होज्जा अहवा दो रयण चत्तारि |सकरप्पभाए होजा जाव अहवा दो रयण चत्तारि अहेसत्तमाए होजा अहवा तिन्नि रयण तिनि सकर ॥४४४॥ |एवं एएणं कमेणं जहा पंचण्डं दुयासंजोगो तहा छपहवि भाणियचो नवरं एको अन्भहिओ संचारेयधो जाव अहवा पंच तमाए एगे अहेसत्तमाए होजा, अहवा एगे रयण. एगे सफर० चत्तारि वालुयप्पभाए होजा अहवा एगे रयण एगे सकर०चत्तारि पंकप्पभाए होजा एवं जाव अहवा एगे रयण० एगे सकर. चत्तारि दीप अनुक्रम [४५३] ***** % % % ** % ...अत्र सू.३७३ एव वर्तते, मूल संपादकस्य स्खलनत्वात् सू.३७२ लिखितं, तस्मात् सू.३७२ स्थाने सू.३७३ एव जानीत पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~330
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy