________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७१-३७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३७१
55
-३७२]
अनन्तरोद्देशके केवल्यादिवचनं श्रुत्वा केवलज्ञानमुत्पादयेदित्युक्तम्, इह तु येन केवलिवचनं श्रुत्वा तदुत्पादितं. स दर्शाते, इत्येवंसंबद्धस्य द्वात्रिंशत्तमोद्देशकस्वेदमादिसूत्रम्-- है तेणं कालेणं तेणं समएणं वाणियगामे नगरे होत्या वन्नओ, दूतिपलासे चेहए, सामी समोसढे, परिसा
निग्गया, धम्मो कहिओ, परिसा पडिगया, तेणं कालेणं तेणं समएणं पासावधिज्जे गंगेए नाम अणगारे जेणेव समणे भगवं महावीरे सेणेष उपागच्छह तेणेव उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामते ठिचा समर्ण भगवं महावीरं एवं वयासी-संतरं भंते । नेरइया उववनंति निरंतरं नेरड्या उववजंति ?, गंगेया! संतरपि नेरइया उवववति निरंतरंपि नेरड्या उववजंति, संतरं भंते ! असुरकुमारा उबव-2
जति निरंतरं असुरकुमारा उववज्जति ?, गंगेया! संतरपि असुरकुमारा ख्ववज्जति निरंतरंपि असुरकुमारा ल उववज्जति एवं जाव धणियकुमारा, संतरं भंते ! पुढविकाइया उवववति निरंतरं पुढविकाइया उववर्जति ?,
गंगेया! नो संतरं पुढविकाइया उपयजति निरंतरं पुढविकाइया उववजंति, एवं जाव वणस्सइकाइया, बेई-18 ४ दिया जाव चेमाणिया एते जहा णेरड्या (सूत्रं ३७१)संतरं भंते ! नेरइया उचवदृति निरंतर नेरहया उववहति?,
गंगेया! संतरंपि नेरइया उपवहति निरंतरंपि नेरइया उववहति, एवं जाव थणियकुमारा, संतरं भंते ! पुरवि-- काइया उववति ? पुच्छा, गंगेया ! णो संतरं पुढविकाइया उच्चति निरंतरं पुढविक्काइया उपति, एवं जाव वणस्सइकाइया नो संतरं निरंतरं उबद्दति, संतरं भंते ! बेइंदिया उबति निरंतरं दिया उबद्दति ?, गंगेया !
ACAAS
दीप अनुक्रम [४५१४५२]
ki
अथ नवमे शतके द्वात्रिंशत-उद्देशकः आरभ्यते
पार्वापत्य गांगेय-अनगारस्य प्रश्ना:
~319~