________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक -], उद्देशक [३१], मूलं [३७०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३७०]
व्याख्या- लभते सम्यक्त्वश्रुतंवत् , यदाह-सम्मत्तसुयं सहामु लब्भइत्ति तल्लाभे चासौ षट्स्वपि भवतीत्युच्यत इति, ९ शतके प्रज्ञप्तिः 'तिसु वत्ति अवधिज्ञानस्याद्यज्ञानद्वयाविनाभूतत्वादधिकृतावधिज्ञानी त्रिषु ज्ञानेषु भवेदिति, 'चउसु वा होजति उद्देशः ३१ अभयदेवी- मतिश्रुतमनःपर्यायज्ञानिनोऽवधिज्ञानोत्पती ज्ञानचतुष्टयभावाच्चतुर्यु ज्ञानेष्वधिकृतावधिज्ञानी भवेदिति । 'सधेयए अश्रुत्वाकेया वृत्तिः२ ४ वा इत्यादि, अक्षीणवेदस्यावधिज्ञानोत्पत्ती सवेदकः सञ्चवधिज्ञानी भवेत् , क्षीणवेदस्य चावधिज्ञानोत्पत्ताववेदकः सन्मयं ||
mix बलिपक्षस्य
मिश्रिवणादि। ॥४३॥ द स्यात्, 'नो उवसंतवेयए होज'त्ति उपशान्तवेदोऽयमवधिज्ञानी न भवति, प्राप्तव्यकेवलज्ञानस्यास्य विवक्षितत्वादिति ।
सू३७० 'सकसाई वा इत्यादि, यः कषायाक्षये सत्यवधि लभते स सकषायी सन्नवधिज्ञानी भवेत् , यस्तु कषायक्षयेऽसावकषा-14
यीति । 'चउसु वेत्यादि, यद्यक्षीणकषायः सन्नवधि लभते तदाऽयं चारित्रयुक्तत्वाच्चतुर्यु सवलनकषायेषु भवति, यदा 8 है तु क्षपकश्रेणिवर्तित्येन सज्वलनक्रोधे क्षीणेऽवधिं लभते तदा त्रिषु सञ्चालनमानादिषु, यदा तु तथैव सज्वलनकोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकवेति ॥ नवमशते एकत्रिंशत्तम उद्देशकः समाप्तः ॥ ९-३१॥
१ यद्यपि अत्र श्रुत्वाफेवल्यधिकारात मनुष्येणैवाधिकारः, तस्य च द्रव्यलेश्याभावलेश्यापार्थक्यं द्रव्यलेश्यावा अवस्थितिश्च चिर यावन्न, तथापि भवन्नित्यस्य जायमान इत्यर्थकत्वाभावे विद्यमान इत्यर्थकस च ग्रहणे न काप्यनुपपचिः, प्रासेऽवधिज्ञाने लेश्यापरावृत्तिः प्रमादात् , अत्र द्रव्य-18
॥४३८॥ |लेश्योक्तिस्तु तछेश्यकद्रव्याणां तथा तथा परिणतिमपेक्ष्य, न चैतदन्यलेश्याद्रव्याणामन्यलेश्यातया परिणमनमसंभवि, नृतिरस्या द्रव्यलेश्याद्र-| व्यपरिणामान्तरखीकारात्, एवं स्वात्तदापि नासंगतिः । २ पूर्व यापशान्तः स्यात्तदापि पातस्तस भूतपूर्व एव, अधुनोपशमे तु द्विरुपशमे || श्रेण्यारोहेण केवलस्योत्पाद एव न स्यात् तत युक्तं उक्तं ॥
दीप
अनुक्रम [४५०]
%
4
अत्र नवमे शतके एकत्रिंशत-उद्देशक: परिसमाप्त:
~318~