SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३७०] दीप अनुक्रम [४५०] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [९], वर्ग [-], अंतर् शतक [-] उद्देशक [३१], मूलं [३७०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः वेज वा १, हंता पवावेज्ज वा मुंडावेज वा । से णं भंते! सिज्झति बुज्झति जाव अंतं करे ?, हंता सिज्झइ वा जाव अंत करेइ तस्स णं भंते ! सिस्सावि सिज्झति जाव अंतं करेन्ति ?, हंता सिज्यंति जाव अंतं करेन्ति, | तस्स णं भंते ! पसिस्सावि सिज्यंति जाव अंतं करेन्ति, एवं चैव जाव अंतं करेन्ति । से णं भंते । किं उई | होज्जा जहेब असोचाए जाव तदेकदेसभाए होज्जा । ते णं भंते ! एगसमएणं केवतिया होज्जा ?, गोयमा ! | जहनेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं असयं १०८, से तेणट्टेणं गोयमा ! एवं बुच्चइ-सोचाणं केवलिस्स वा जाव केवलिडवासियाए वा जाव अत्थेगतिए केवलनाणं उप्पाडेजा अस्थेगतिए नो केवलनाणं उप्पाडेजा। सेवंभंते । २ त्ति ॥ (सूत्रं ३७०) नवमसयस्स इगतीसइमो उद्देसो ॥ ९-३१ ।। 'सोचा 'मित्यादि, अथ यथैव केवल्यादिवचनाश्रवणावासबोध्यादेः केवलज्ञानमुत्पद्यते न तथैव तच्छ्रवणावासवो| ध्यादेः किन्तु प्रकारान्तरेणेति दर्शयितुमाह- 'तस्स ण'मित्यादि, 'तस्स' ति यः श्रुखा केवलज्ञानमुत्पादयेत्तस्य कस्याप्यर्थात् प्रतिपन्नसम्यग्दर्शनचारित्रलिङ्गस्य 'अट्टमअमेण 'मित्यादि च यदुक्तं तत्प्रायो विकृष्टतपश्चरणवतः साधोरव|धिज्ञानमुत्पयत इति ज्ञापनार्थमिति, 'लोयप्यमाणमेत्ताई ति लोकस्य यत्प्रमाणं तदेव मात्रा परिमाणं येषां तानि तथा ॥ अथैनमेव लेइयादिभिर्निरूपयन्नाह-- 'से णं भंते!' इत्यादि, तत्र 'से णंति सोऽनन्तरोक्तविशेषणोऽधिज्ञानी 'छसु लेसामु होज 'ति यद्यपि भावलेश्यासु प्रशस्तास्वेव तिसृष्वपि ज्ञानं लभते तथाऽपि द्रव्यलेश्याः प्रतीत्य षट्स्वपि लेश्यासु Educatin internation For Parts Only ~317 ~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy