________________
आगम
[०५]
प्रत
सूत्रांक
[२७१]
दीप अनुक्रम [३३९]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः]
शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [ २७१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Education li
क्वायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ-इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स णं सहपाणेहिं जाव सङ्घसत्तेहिं पञ्चक्खायमिति वदमाणस्स सुपचक्खायं भवति नो दूपच्चक्वायं भवति, एवं | खलु से सुपञ्चकखाई सङ्घपाणेहिं जान सङ्घसत्तेहिं पथक्खायमिति वयमाणे सर्व भासं भासह नो मोसं भासं भासइ, एवं खलु से सच्चवादी सहपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरय पडियपचक्खा यपावकम्मे अकिरिए संबुडे एगंतपंडिएयावि भवति, से तेणट्टेणं गोयमा ! एवं बुच्चइ जाव सिप दुपचक्लायं भवति । (सूत्रं २७१ )
'से नूण' मित्यादि, 'सिय सुपचक्खायं सिय दुपद्यक्खाय' इति प्रतिपाद्य यत्प्रथमं दुष्प्रत्याख्यानत्ववर्णनं कृतं तद्यथासश्वन्यायत्यागेन यथाऽऽसन्नतान्याय मङ्गीकृत्येति द्रष्टव्यं, 'नो एवं अभिसमन्नागयं भवति त्ति 'नो' नैव 'एवम्' इति वक्ष्यमाणप्रकारमभिसमन्वागतं - अवगतं स्यात्, 'नो सुपचक्वायं भवति'त्ति ज्ञानाभावेन यथावदपरिपाउनात् सुप्रत्याख्यानत्वाभावः, 'सङ्घपाणेहिं'ति सर्वप्राणेषु ४ 'तिविह' ति त्रिविधं कृतकारितानुमतिभेदभिन्नं योगमाश्रित्य 'तिविहेणं' ति त्रिविधेन मनोवाक्काय लक्षणेन करणेन 'असंजयविरपपडियपचक्खायपावकस्मेत्ति संयतो-वधादिपरिहारे प्रयतः विरतो- बधादेर्निवृत्तः प्रतिहतानि - अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानि चानागतप्रत्याख्यानेन पापानि कर्माणि येन स तथा ततः संयतादिपदानां कर्म्मधारयस्ततस्तन्निषेधाद् असंयतविरतप्रतिहतप्रत्याख्या तपापकर्मा, अत एव 'सकिरिए त्ति कायिक्यादिक्रियायुक्तः सकर्म्मबन्धनो वाडत एव 'असंबुडे'ति असंवृताश्रवद्वारः, अत
For Pale Only
~31~
jor