SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२७०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः१ प्रत सूत्रांक [२७०] ॥२९४॥ दीप अनुक्रम [३३८] सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् 'आहारयति' शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्प आ- शतके त्मानं प्रवेशयति पानसंस्पृशन एवं साधुर्वदनकन्दरपाङनसंस्पृशन्नाहारेण तदसञ्चारणतो जठरविले आहारं प्रवेशय- उद्देशः १ तीति, एसणं'ति 'एषः अनन्तरोतविशेषण आहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थः-अभिधेयः प्राप्त इति प्रत्याख्या ॥सप्तमशते प्रथमोद्देशकः।।७-१॥ ४ नं जीवादि * ज्ञानेसू२७१ प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्याख्यानं निरूपयन्नाह-- से नूर्ण भंते ! सबपाणेहिं सबहिं सब्वजीवहिं सव्वसत्तेहिं पचक्खायमिति बद्माणस्स सुपञ्च-16 क्खायं भवति दुपञ्चक्खायं भवति ?, गोयमा ! सबपाणेहिं जाव सब्वसत्तेहिं पञ्चक्खायमिति वदमा णस्स सिय सुपचक्खायं भवति सिय दुपच्चक्खायं भवति, से केणढणं भंते ! एवं वुचइ सम्बपाणेहिं ||जाव सिय दुपचक्खायं भवति !, गोयमा | जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति बदमा णस्स णो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सब्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो सुपचक्खायं भवति दुपचक्खायं भवति, एवं खल्लु से दु-15 ॥२९४॥ पञ्चक्खाई सब्वपाणेहिं जाव सबसत्तेहिं पच्चक्खायंमिति वदमाणो नो सचं भासं भासह मोसं भासं भास-I8 इ, एवं खलु से मुसाबाई सव्वपाणेहिं जाव सव्वसत्तेहिं निविहं तिविहेणं असंजयविरयपडिहयपच्चक्खायपाचकम्मे सकिरिए असंखुडे एगंतवंडे एगंतवाले यावि भवति, जस्स णं सवपाणेहि जाच सब्वसत्तेहिं पच SAREauratonintamational अत्र सप्तम-शतके प्रथम-उद्देशक: समाप्त: अथ सप्तम-शतके द्वितीय-उद्देशक: आरम्भ: ~30
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy