________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२७०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२७०]
%A5%E5%
A4%EX
र्थः, स्पर्धा वाऽऽहतं तनिषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः, अनेन भाषतोऽपरिणताभिधानएषणादो पनि||3 षेध उक्तोऽतस्तम् 'अक्रीतकृतं क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम्-अनौदेशिकं, 'नवकोडीपरिसुद्धं'ति इह कोटयो विभागास्ताश्चेमाः-बीजादिकं जीवं न हन्ति न घातयति नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति २P इत्येवरूपाः, 'दसदोस विप्पमुकंति दोषा:-शङ्कितम्रक्षितादयः 'उग्गमुपायणेसणासुपरिसुद्ध'ति उद्गमश्च-आधाक-1 मादिः षोडशविधः उत्पादना च-धात्रीदूत्यादिका पोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा-पिण्डविशुद्धिस्तया सुष्ठ परिशुद्धो यः स उद्गमोत्पादनषणासुपरिशुद्धोऽतस्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेष-I णान्यपि भवन्ति, प्रायोऽनेन च ग्रासैषणाविशुद्धिरुक्ता, 'असुरसुति अनुकरणशब्दोऽयम् , एवमचवचवमित्यपि, 'अ-18|| दुर्य'ति अशीघ्रम् 'अविलंबियंति नातिमन्थरं 'अपरिसार्डि'ति अनवयवोज्झनम् 'अक्खोवंजणवणाणुलेवणभूयं ति| का अक्षोपाञ्जनं च-शकटधूम्रक्षणं व्रणानुलेपनं च-क्षतस्यौषधेन विलेपनं अक्षोपाञ्जनवणानुलेपने ते इव विवक्षितार्थसिद्धिर-17
शनादिनिरभिष्वङ्गतासाधाचः सोऽक्षोपाञ्जनत्रणानुलेपनभूतोऽतस्तै, क्रियाविशेषणं था, 'संजमजायामायावत्तियं| ति संयमयात्रा-संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा तदर्थ वृत्तिः-प्रवृत्तिर्यबाहारे स संयमया-|
बामात्रावृत्तिकोऽतस्तं संयमयात्रामानावृत्तिकं वा यथा भवति संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामासत्राप्रत्ययं वा यथा भवति, एतदेव वाक्यान्तरेणाह- 'संयमभारवहणट्टयाए'त्ति संयम एव भारस्तस्य वहन-पालन ॐ स एवार्थः संयमभारवहनार्थ स्तद्भावस्तत्ता तस्यै, 'बिलमिव पन्नगभूएणं अप्पाणण'ति बिले इव-रन्ध्र इव 'पन्नगभूतेन'
दीप अनुक्रम [३३८]
-~-29~