________________
आगम
[०५]
प्रत
सूत्रांक
[२७०]
दीप
अनुक्रम [३३८]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः]
शतक [७], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [ २७०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या- | एषणीयस्य गवेषणाविशुद्ध्या वा गवेषितस्य 'वेसियस्स'त्ति विशेषेण विविधैर्वा प्रकारैरेषितं व्येषितं ग्रहणैषणायासंपणाप्रज्ञप्तिः | विशोधितं तस्य, अथवा वशे-मुनिनेपथ्यं स हेतुलाभे यस्य तद्वैषिकम् आकारमात्रदर्शनादवाप्तं न त्वावर्जनया, अनेन अभयदेवी- पुनरुत्पादनादोषापोहमाह, 'सामुदाणियस्स'त्ति ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थः ? इत्याह-'निक्खिससत्थमुसया वृत्तिः १ २ ले 'त्ति त्यक्तखगादिशस्त्रमुशल: 'ववगयमालावन्नगविलेवणे 'ति व्यपगतपुष्पमालाचन्दनानुलेपनः, स्वरूपविशेषणे
॥२९३॥
चेमे न तु व्यवच्छेदार्थे, निर्ग्रन्थानामेवंरूपत्वादेवेति, 'ववगयचुयच इयश्चत्तदेहं 'ति व्यपगताः स्वयं पृथग्भूता भोग्यवस्तुसंभवा आगन्तुका वा कृम्यादयः च्युता मृताः स्वत एव परतो वाऽभ्यवहार्यच स्त्वात्मकाः पृथिवीकायिकादयः 'च इयत्ति त्याजिता - भोज्यद्रव्यात् पृथकारिता दायकेन 'चत्त'त्ति स्वयमेव दायकेन त्यक्ता - भक्ष्यद्रव्यात्पृथकृता 'देहा' अभेदविवक्षया देहिनो यस्मात् स तथा तमाहारं, वृद्धव्याख्या तु व्यपगतः - ओघतश्चेतनापर्यायादपेतः च्युतः- जीववक्रियातो भ्रष्टः च्यावितः स्वत एवायुष्कक्षयेण भ्रंशितः त्यक्तदेहः - परित्यकजीवसंसर्गजनिताहारप्रभवोपचयः, तत एषां| कर्म्मधारयोऽतस्तं किमुक्तं भवति ? इत्याह- 'जीवविप्पज ढं 'ति प्रासुकमित्यर्थः 'अकयमकारियमसंकप्पियमणाहूयमकीयगडमणुद्दिद्धं' अकृतं साध्वर्थमनिर्वर्तितं दायकेन, एवमकारितं दायकेनैव, अनेन विशेषणद्वयेनानाधाकर्मिकउपात्तः 'असङ्कल्पितं ' स्वार्थी संस्कुर्वता साध्वर्थतया न सङ्कल्पितम् अनेनाप्यनाधाकस्मिक एव गृहीतः, स्वार्थमारव्धस्य साध्वर्थ निष्ठां गतस्याप्याधाकस्मिकत्वात् न च विद्यते आहूतं आह्वानमामन्त्रणं नित्यं मद्गृहे पोषमात्रमन्नं प्राह्यमित्येवंरूपं कर्मकरायाकारणं वा साध्यर्थ स्थानान्तरादन्नाद्यानयनाय यत्र सोडनाहूतः - अनित्यपिण्डोऽनभ्याहृतो वेत्य
Education International
For Parks Use Only
~28~
७ शतके उद्देशः १ शस्त्रातीतादेरर्थः
सू २७०
॥२९३॥
waryra