SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [२६७ -२६९] दीप अनुक्रम [३३५ -३३७] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः] शतक [७], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [ २६७ - २६९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः नमर्द्ध यस्यां साऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्द्धा चासाववमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तव्याख्यानं तु धर्म्मधर्मिणोरभेदादपार्द्धावमौदरिकः साधुर्भवतीत्येवं नेतव्यं, 'दुभागप्पत्ते'त्ति द्विभागः- अर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यं, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम्, 'ओमोयरियत्ति अवमोदरिका भवति धर्म्मधर्मिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यं, 'पकामरसभोई' त्ति प्रकामं अत्यर्थं रसानां मधुरादिभेदानां भोगी-भोक्ता प्रकामरसभोगीति ॥ अह भंते! सत्यातीयस्स सत्यपरिणामियस्स एसियस्स वेसियरस समुदाणियरस पाणभोपणस्स के अट्ठे पन्नत्ते ?, गोयमा ! जे णं निगंधे वा निग्गंधी वा निक्खित्तसत्यमुसले ववग यमाला वन्नगविलेवणे ववगयचुयचयचत्तदेहं जीवविप्पजढं अकयमकारियम संकप्पियमणाहूयमकीय कडमणुद्धिं नवकोडीपरिसुद्धं दसदोसविप्यमुकं उग्गमुप्पायणे सणासुपरिसुद्धं वीतिंगालं बीतधूमं संजोयणादोसविप्यमुकं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडीं अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तियं संजमभारवहणट्टयाए | बिलमिव पन्नगभूषणं अप्पाणेणं आहारमाहारेति एस णं गोयमा ! सत्यातीयस्स सत्यपरिणामियरस जाव पाणभोयणस्स अयमट्ठे पन्नत्ते । सेवं भंते । सेवं भंते! त्ति ॥ (सूत्रं २७०) || सत्तमसंए पढमो उद्देसो समत्तो ७-१॥ 'सत्यातीतस्स' ति शस्त्राद्-अभ्यादेरतीतं उत्तीर्ण शस्त्रातीतम्, एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह- 'सत्थपरिणामियस्स'त्ति वर्णादीनामन्यथाकरणेना चित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तम्, 'एसियस्स'त्ति Education Intiation For Penal Use On ~27~ Tonary
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy