________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६७-२६९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२६७
व्या- प्रज्ञप्तिः अभयदेवी- या वृत्तिः१
॥२९२॥
-२६९]
अप्रेम 'कोहकिलाम'ति क्रोधाक्लम:- शरीरायासः क्रोधक्कमोऽतस्तं, 'गुणुप्पायणहेजति रसविशेषोत्पादनायेत्यर्थः ॥७शतके बीइंगालस्स'सि वीतो गतोऽङ्गारो-रागो यस्मात्तद्वीताङ्गारं, 'खेसाइकंतस्स'त्ति क्षेत्र-सूर्यसम्बन्धि तापक्षेत्रं दिनमि- उद्देशः १ त्यर्थः तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तं तस्य, 'कालाइकंतस्स'त्ति कालं-दिवसस्य प्रहरत्रयलक्षणमतिकान्तं कालाति- सकषायस्य कान्तं तस्य, 'मग्गाइकंतस्स'त्ति अर्द्धयोजनमतिक्रान्तस्य 'पमाणाइकंतस्स'त्ति द्वात्रिंशत्कवललक्षणमतिकान्तस्य, 'उ
सांपरायिवाइणावित्त'त्ति उपादापय्य-प्रापय्येत्यर्थः परं 'अजोयणमेराए'त्ति अर्द्धयोजनलक्षणमर्यादायाः परत इत्यर्थः 'ची
की साङ्गारा तिकमावेत्त'त्ति व्यतिक्रमय्य-नीत्वेत्यर्थः, 'कुकुडिअंडगपमाणमेत्तार्ण'ति कुकुय्यण्डकस्य यत् प्रमाण-मानं तत् परि-
देरर्थः क्षेत्रा
तादे | माण-मानं येषां ते तथा, अथवा कुकुटीव-कुटीरमिव जीवस्याश्रयत्वात् कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी रसू२६७
कुकुटी तस्या अण्डकमिवाण्डक-उदरपूरकत्वादाहारः कुकुव्यण्डकं तस्य प्रमाणतो मात्रा-द्वात्रिंशत्तमांशरूपा येषां ते २६८-२६९ | कुक्कुब्यण्डकप्रमाणमात्रा अतस्तेषामयमभिप्रायः यावान् यस्य पुरुषस्याहारस्तस्याहारस्य द्वात्रिंशत्तमो भागस्तत् पुरुषापेक्षया कवला, इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतुःषष्यादिमानाहारस्थापि पुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोपपन्ना स्यात्, न हि स्वभोजनस्यार्द्ध भुक्तवतःप्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति।। 'अप्पाहारे'त्ति अल्पाहारः साधुर्भवतीति गम्यम् , अथवाऽष्टौ कुकुट्यण्डकप्रमाणमात्रान् कबलानाहारम् 'आहारयति ॥ कुर्वति साधी 'अल्पाहारः स्तोकाहारः, चतुर्थाशरूपत्वात्तस्य, एवमुत्तरत्रापि आहारेमाणे' इत्येतत्पदं प्रथमैकवचनान्तं ससम्येकवचनान्तं वा व्याख्येयम् । 'अवडोमोयरिय'त्ति अवमस्य-ऊन स्योदरस्य करणमवमोदरिका, अपकृष्ट-किश्चिदू
॥२९॥
दीप अनुक्रम [३३५-३३७]]
B
aitaram.org
~26