________________
आगम
[०५]
प्रत
सूत्रांक
[२६७
-२६९]
दीप
अनुक्रम
[३३५
-३३७]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति:]
शतक [७], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [ २६७ - २६९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
| मेराए बीइकमावता आहारमाहारेह एस णं गोयमा ! भग्गातिकंते पाणभोषणे, जेणं निग्गंधो वा निग्गंधी वा फासुएसणिज्वं जाव साइमं पडिगाहित्ता परं बत्तीसाए कुकुडिअंडगपमाणमेत्ताणं कवलाणं आहारमा हारेइ एस णं गोयमा ! पमाणाइते पाणभोयणे, अट्ठकुक्कुडिअंड गप्पमाणमेत्ते कवले आहारमाहारेमाणे अ| प्याहारे दुवालसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अवहोमोयरिया सोलसककुडिअंडगप्प| माणमेते कवले आहारमाहारेमाणे दुभागप्पत्ते चबीसं कुकुडिअंडगप्पमाणे जाव आहारमाहारेमाणे ओमोदरिए बत्तीसं कुकुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते, एत्तो एक्केणवि गासेणं कणगं आहारमाहारेमाणे समणे निग्गंधे नो पकामरसभोई इति वत्तवं सिया, एस णं गोयमा ! खेतातिकंतस्स कालातिकं| तस्स मग्गातिकंतस्स पमाणातिकंतस्स पाणभोयणस्स अट्ठे पन्नत्ते ॥ ( सूत्रं २६९ ) ॥
तत्र च 'वोच्छिन्ने 'ति अनुदिताः, 'सईंगालस्स'त्ति चारित्रेन्धनमङ्गारमिव यः करोति भोजनविषयरागाग्निः सोऽङ्गार एवोच्यते तेन सह यद्वर्त्तते पानकादि तत् साङ्गारं तस्य 'सधूमस्स'त्ति चारित्रेन्धनधूमहेतुत्वात् धूमो-द्वेषस्तेन सह यत्पानकादि तत् सधूमं तस्य 'संजोषणा दोसदुहस्स' त्ति संयोजना- द्रव्यस्य गुणविशेषार्थे द्रव्यान्तरेण योजनं सैव दोषस्तेन दुष्टं यत्तत्तथा तस्य 'जे 'ति विभक्तिपरिणामाच माहारमाहारयतीति सम्बन्धः 'मुच्छिए' त्ति मोहवान् दोषानभिज्ञत्वात् 'गिद्धे'ति तद्विशेषाकाङ्क्षावान् 'गहिए'ति तद्गतस्नेहतन्तुभिः संदर्भितः 'अज्झोववन्ने' त्ति तदेकाग्रतां गतः 'आहार माहारेइ'त्ति भोजनं करोति' एस णं'ति 'एषः ' आहारः साङ्गारं पानभोजनं, 'महया अप्पत्तियं' ति महदप्रीतिकम्
Education internationa
For Parts Only
~25~
www.ncbrary.or