________________
आगम
[०५]
प्रत
सूत्रांक
[२६७
-२६९]
दीप
अनुक्रम
[३३५
-३३७]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति:]
शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ २६७ - २६९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १
॥२९१॥
| णं गोधमा ! सगाले पाणभोयणे, जे णं निग्गंधे वा निग्गंधी वा फासुएसणिज्वं असणपाण ४ पडिगाहिता महया २ अप्पसियकोहकिलामं करेमाणे आहारमाहारेइ एस णं गोयमा ! सधूमे पाणभोपणे, जेणं निगांधे वा २ जान पडिग्गहेत्ता गुणुप्पायणहेउ अन्नदद्वेण सद्धिं संजोएता आहारमाहारेह एस णं गोयमा । संजोयणादोसदुट्टे पाणभोषणे, एस णं गोधमा ! सगालस्स सधूमस्स संजोयणादोसदुहस्स पाणभोयणस्स अट्ठे पन्नन्ते । अह भंते ! वीतिंगालस्स बीयधूमस्स संजोयणादोसविष्यमुक्कस्स पाणभोपणस्स के अट्ठे पत्ते १, गोयमा ! जे णं णिग्गंथो वा जाव पडिगाहेत्ता अमुच्छिए जाब आहारेति एस णं गोयमा ! वीतिंगाले पा णभोयणे, जेणं निग्गंथे निग्गंधी वा २ जाव पडिगाहेत्ता णो महया अप्पत्तियं जाव आहारेश, एस णं गोवमा ! वीयधूमे पाणभोपणे, जेणं निग्गंधे निग्गंधी वा २ जाव पडिगार्हन्ता जहालद्धं तहा आहारमाहारेह एस णं गोयमा ! संजोयणादोसविप्पमुक्के पाणभोयणे, एस णंगोयमा ! वीतिंगालस्स वीयधूमस्स संजोयणादोसविप्पमुकस्स पाणभोयणस्स अट्ठे पन्नत्ते (सूत्रं २६८) अह भंते! खेत्तातिवंतस्स कालातिक्तस्स मग्गातिकंतस्स पमाणा| तिकंतस्स पाणभोयणस्स के अहे पन्नत्ते ?, गो० जे णं निग्गंथे वा निग्गंधी वा फासुएसणिज्जंणं असणं४ अणुग्गए सूरिए पडिग्गाहित्ता उग्गए सूरिए आहारमाहारेति एस णं गोयमा ! खित्तातिकंते पाणभोयणे, जेणं निग्गंथो वा २ जाव साइमं पढमाए पोरिसीए परिग्गाहेता पच्छिमं पोरिसिं उवायणावेत्ता आहारं आहारेह एस णं गोयमा ! कालातिकंते पाणभोयणे, जे गं निग्गंथो वा २ जाव साइमं पढिगाहित्ता परं अद्धजोयण
Jam Education national
For Personal & Pre Only
~24~
७ शतके उद्देशः १ सकषायस्य
सांपरावि की साङ्गारा
देरर्थः क्षेत्रा |तिक्रान्तादे रर्थः सू२६७ | २६८-२६९
॥२९१॥