________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक -], उद्देशक [३१], मूलं [३६५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३६५]
4
नाणं उप्पाडेजा केवलनाणं उप्पाडेजा, गोयमा ! असोचाणं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलिपातं धर्म लभेजा सवणयाए अत्थेगतिए केवलिपनत्तं धर्म नो लभेजा सवणयाए अत्थेगतिए केवलंबोहिं बुजोजा अत्धेगतिए केवलं बोहिं णो बुज्झेजा अत्धेगतिए केवलं मुंडे भवित्ता आगाराओ अणगारियं पथएज्जा अत्धेगतिए जाव नो पक्षएजा अत्धेगतिए केवलं भरवासं आवसेज्जा अत्थे
गतिए केवलं बंभचेरवासं नो आवसेना अत्थेगतिए केवलेणं संजमेणं संजमेजा अत्गतिए केवलेणं संजकामेणं नो संजमेजा एवं संवरेणवि, अत्धेगतिए केवलं आभिणियोहियनाणं खुप्पाडेजा अत्यगतिए जाव नो ४ उप्पाडेजा, एवं जाव मणपज्जवनाणं अस्थेगतिए केवलनाणं उप्पाडेजा अत्धेगतिए केवलनाणं नो उप्पाडेजा।
से केण?णं भंते ! एवं बुचद असोचाणं तं चेव जाव अत्गतिए केवलनाणं नो उप्पाडेजा ?, गोयमा । जस्स कणं नाणावरणिज्जाणं कम्माणं खओबसमे नो कडे भवह १ जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे Mनो कडे भवइ २ जस्स गं धम्मतराइयाणं कम्माणं खओवसमे नो कहे भवद ३ एवं चरित्तावरणिजाणं ४|81
जयणावरणिज्जाणं ५ अज्झवसाणावरणिज्जाणं ६ आभिणियोहियनाणावरणिज्जार्ण ७ जाच मणपज्जवनाणा
वरणिजाणं कम्माणं खभोषसमे नो कडे भवइ १० जस्स णं केवलनाणावरणिजाणं जाव खए नो कडे भवह ४११ से णं असोचाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए केवलं बोहिं नो बुझेवा & जाव केवलनाणं नो उत्पाडेजा, जस्स णं भाणावरणिजाणं कम्माणं खओवसमे भवति जस्स णं दरिसणा
दीप अनुक्रम [४४५]
~305