SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक -], उद्देशक [३१], मूलं [३६५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रज्ञष्ठिः प्रत सूत्रांक [३६५] दीप अनुक्रम [४४५] व्याख्या- उप्पाडेजा ?, गोयमा ! असोचाणं केवलिस्स वा जाव उवासियाए वा अत्धेगतिए केवलं आभिणियोहि- ९ शतके यनाणं उप्पाडेजा अत्थेगइए केवलं आभिणियोहियनाणं नो उपाडेजा, से केणट्टेणं जाव नो उप्पाडेजा, उशः ११ अभयदेवी-गोयमा ! जस्स णं आभिणियोहियनाणावरणिजाणं कम्माणं खओवसमे कडे भवइ से णं असोचाकेवलिस्सी भक्षुत्वाकेया वृत्तिावा जाव केवलं आभिणियोहियनाणं उप्पाडेजा, जस्स णं आभिणियोहियनाणावरणिज्जाणं कम्माणं खओवसमे | वल्यादि सू१६५ ॥४३॥ नो कडे भवइ से णं असोचाकेवलिस्स या जाच केवलं आभिणियोहियनाणं नो उच्पादना से तेणद्वेणं जाव नो|8| ल|| उप्पाडेजा, असोचाणं भंते ! केवलि जाव केवलं सुयनाणं उप्पाडेजा एवं जहा आभिणियोहियनाणस्सल वत्तवया भणिया तहा सुपनाणस्सवि भाणियथा, मवरं सुपनाणावरणिज्जाणं कम्माण खओवसमे भाणियो। एवं चेव केवलं ओहिनाणं भाणियवं, नवरं ओहिणाणावरणिजाणं कम्माणं खओवसमे भाणियो, एवं केवल मणपज्जवनाणं उप्पाडेजा, नवरं मणपज्जवणाणावरणिजाणं कम्माणं खओवसमे भाणियो, असोचा भंते ! केवलिस्स वा जाव तप्पक्खियषवासियोए वा केवलनाणं उप्पाडेजा, एवं चेव नवरं केवलनाणावरणि-IPI जाणं कम्माणं खए भाणियो, सेसं तं चेव, से तेणटेणं गोयमा ! एवं वुचइ जाव केवलनाणं उप्पाडेजा। असोचा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नतं धम्मं लभेजा सवणयाए केवलं ॥४३१० वोहिं बुझेजा केवलं मुंडे भवित्ता आगाराओ अणगारियं पवएना केवलं बंभचेरवासं आवसेज्जा केवलेणं संजमेणं संजमेजा केवलेणं संवरेणं संवरेजा केवलं आभिणियोहियनाणं उप्पाडेजा जाव केवलं, मणपज्जव ~304
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy