________________
आगम
[०५]
प्रत
सूत्रांक
[३६५]
दीप
अनुक्रम [४४५]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ]
शतक [९], वर्ग [-], अंतर् शतक [-] उद्देशक [३१], मूलं [ ३६५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या प्रज्ञसिः अभयदेवीया वृत्तिः २
॥४३२ ॥
| वरणिजाणं कम्माणं खओवसमे कडे भवइ जस्स णं धम्मंतराइयाणं एवं जाव जस्स णं केवलनाणावरणि जाणं कम्माणं खए कडे भवह से णं असोचा केवलिस्स वा जाब केवलिपन्नसं धम्मं लभेजा सवणयाए केवलं बोहिं बुज्झेजा जाब केवलणार्ण उप्पाडेजा ( सू ३६५ ) ॥
'रायगि' इत्यादि, तत्र च 'असोच'त्ति अश्रुत्वा धर्मफलादिप्रतिपादकवचनमनाकर्ण्य प्राकृतधर्म्मानुरागादेवेत्यर्थः 'केवलिस्स व'त्ति 'केवलिनः' जिनस्य 'केवलिसावगस्स वत्ति केवली येन स्वयमेव पृष्टः श्रुतं वा येन तद्वचनमसौ केवलिश्रावकस्तस्य 'केवलिउवासगस्स वत्ति केवलिन उपासनां विधानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासी केवल्युपासकः 'तप्पक्खियस्स' ति केवलिन: पाक्षिकस्य स्वयंयुद्धस्य 'धम्मं 'ति श्रुतचारित्ररूपं 'लभेज' त्ति प्राप्नुयात् 'सवणयाए 'ति श्रवणतया श्रवणरूपतया श्रोतुमित्यर्थः ॥ 'नाणावर णिज्जाणं'ति बहुवचनं ज्ञानावरणीयस्य मतिज्ञा|नावरणादिभेदेनावग्रहमत्यावरणादिभेदेन च बहुत्वात्, इह च क्षयोपशमग्रहणात् मत्यावरणाद्येव तद् ग्राह्यं न तु केवलावरणं तत्र क्षयस्यैव भावात्, ज्ञानावरणीयस्य क्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनापि कस्यचित्स्यात्, तत्सद्भावे [चाश्रुत्वाऽपि धर्म्म लभते श्रोतुं क्षयोपशमस्यैव तहाभेऽम्तरङ्गकारणत्वादिति ॥ 'केवलं बोहिंति शुद्धं सम्यग्दर्शनं 'बुझेज 'ति बुद्धयेतानुभवेदित्यर्थः यथा प्रत्येकबुद्धादिः, एवमुत्तरत्राप्युदाहर्त्तव्यं, 'दरिसणावरणिजाणं' ति इह दर्शनावरणीयं दर्शमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात् तलाभस्य च तत्क्षयोपशमजन्यत्वादिति ॥ 'केवलं मुंडे [ भवित्ता अगाराओ अणगारियं'ति 'केवलां' शुद्धां सम्पूर्णा वाऽनगारितामिति योगः 'धम्मंतरायाणं'ति अन्त
Educat Internation
For Parts Only
~306~
९ शतके उद्देशः ३१ अश्रुत्वा केबल्यादिः सू३६५
॥४३२॥