SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम [०५]] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३६३, ३६३R] + गाथा पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३६३] गाथा सयं । सयलं मणुस्सलोयं चरति एए पयासिता ॥१॥ एकारस य सहस्सा छप्पिय सोला महागहाणं तु । छच्च सया छण्णउया णक्खत्ता तिन्नि य सहस्सा ॥२॥ अडसीइ सयसहस्सा चालीस सहस्स मणुयलोगंमि । सत्त य सया अणूणा|| तारागणकोडिकोटीणं ॥३॥इत्यादि, किमन्तमिदं वाच्यम् । इत्याह-'जावेत्यादि, अस्य च सूत्रांशस्यायं पूर्वोऽश:-18 'अट्ठासीईप गहा अट्ठावीस च होइ नक्सत्ता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥१॥ छावहि सहस्साई नव घेव| सयाई पंच सयराई'ति । 'पुक्खरोदे णं भंते! समुद्दे केवइया चंदा' इत्यादी प्रश्ने इदमुत्तरं दृश्य-संखेज्जा चंदा पभासिंसु वा ३' इत्यादि, 'एवं ससु दीवसमुद्रसुत्ति पूर्वोक्तेन प्रश्नेन यथासम्भवं सङ्ग्याता असलाताच चन्द्रादय इत्यादिना चोत्तरेणेत्यर्थः, द्वीपसमुद्रनामानि चैवं-पुष्करोदसमुद्रादनन्तरो वरुणवरो द्वीपस्ततो वरुणोदः समुद्रः, एवं क्षीरवरक्षीरोदौ । घृतवरघृतोदौ क्षोदवरक्षोदोदी नन्दीश्वरवरनन्दीश्वरोदौ अरुणारुणोदी अरुणवरारुणवरोदौ अरुणवरावभासारुणवरावभासोदो कुण्डलकुण्डलोदी कुण्डलवरकुण्डलवरोदौ कुण्डलवरावभासकुण्डलवरावभासोदौरुचकरुचकोदो रुचकवररुचकवरोदी| दारुचकवरावभासरुचकवरावभासोदी इत्यादीन्यसातानि, यतोऽसङ्ख्याता द्वीपसमुद्रा इति ।। नवमशते द्वितीयः॥९-२॥ द्वितीयोदेशके द्वीपवरवक्तव्यतोक्का, तृतीयेऽपि प्रकाराम्तरेण सैवोच्यते, इत्येवंसम्बन्धस्यास्वेदमादिसूत्रम् रायगिहे जाव एवं वयासी-कहि णं भंते! दाहिणिल्लाणं एगोस्यमणुस्साणं एगोरुयदीवेणामंदीवे पन्नत्ते, गोयमा बुद्धीवे दीवे मंदरस्स पवयस्स दाहिणणं चुल्लहिमवंतस्स वासहरपवयस्स पुरच्छिमिलामो परिमंताओ लवणसमुई उत्तरपुरच्छिमेणं तिनि जोयणसयाईओगाहित्ता एत्थ गंदाहिणिल्लाणं एगोख्यमणुस्साणं एगोश्य XXXSAEXXXAS दीप ॐ अनुक्रम [४४०-४४३] अत्र नवमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ नवमे शतके तृतीयात् त्रिंशत् पर्यन्ता: उद्देशका: आरभ्यते ~297
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy