SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३-३०], मूलं [३६४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३६४] व्याख्या-दीवे नाम दीवे पण्णत्ते, तं गोयमा! तिनि जोयणसयाई आयामविक्खंभेणं णवएकोणवन्ने जोयणसए किंचि- ९ शतके प्रज्ञप्तिः विसेसूणे परिक्खेवेणं पन्नत्ते, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समंता संपरिक्खिस्ते में उद्देशाअभयदेवीयावृत्तिः२ दोण्हवि पमाणं वन्नओ य, एवं एएणं कमेणं जहा जीवाभिगमे जाव सुद्धदतदीचे जाव देवलोगपरिग्गहिया ३० अन्तर&ाणं ते मणुया पण्णत्ता समणाउसो।। एवं अट्ठावीसं अंतरदीवा सएणं २ आयामविक्खंभेणं भाणियचा. द्वीपा ॥४२८॥ नवरं दीवे २ उद्देसओ, एवं सबेवि अट्ठावीसं उद्देसगा भाणियबा । सेवं भंते! सेवं भंते! ति॥ (सूत्र ३६४) नवमस्स तईयाइआ तीसंता उद्देसा समत्ता ।। ३ ।। 'रायगिहे'इत्यादि, दाहिणिल्लाणं'ति उत्तरान्तरद्वीपन्यवच्छेदार्थम् एवं जहा जीवाभिगमेत्ति, तत्र घेदभेवं सर्व'चुल्लहिमवंतस्स वासहरपवयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुई तिनि जोयणसयाई ओगाहित्ता एस्थ ण | दाहिणिहाणं एगोरुयमणुस्साणं एगोरुयनाम दीवे पन्नत्ते, तिन्नि जोयणसयाई आयामविक्रमेणं नवएगणपने जोयणसए 3/ [किंचिविसेसूणे परिक्खेवण, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समता संपरिक्सित्ते'इत्यादि, इह ट्रा |च वेदिकावनखण्डकल्पवृक्षमनुष्यमनुष्यीवर्णकोऽभिधीयते, तथा तन्मनुष्याणां चतुर्थभक्कादाहारार्थ उत्पद्यते, ते च|| ४ १ अतः बमे निर्देश्यमाणात् 'जहा जीवाभिगमे उत्तरकुरुवत्तवयाए' इत्यतिदेशाचानुमीयते एतद्यदुत केषुचित्तदानीतनेषु जीवामिग-2 || मादर्शेषु अभूतु एकोरुकवक्तव्यतासूत्रे कल्पवृक्षादिवर्णनं केषुचिच्चोतरकुरुवक्तव्यताया, तथा च जीवामिगमसूत्रे एकोरुकवक्तव्यतायां कस्स-18 ॥४२८॥ IPक्षादिवर्णनेऽपि वृत्तौ प्रतीकधृतिपूर्वमुचरकुरुवक्तव्यतायां व्याख्यानं कल्पवृक्षादेताह शादर्शदर्शनमूलमेव. दीप अनुक्रम [४४४] ~298~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy