________________
आगम [०५]]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३६३, ३६३R] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३६३]
शतके ससिरविणो नक्खत्तसया य तिमि छत्तीसा। एगच गहसहसं छप्पन्न धायईसंडे ॥१॥ अद्वेव सयसहस्सा तिमि सहव्याख्या
तीन सहा उद्देशः१ प्रप्तिःस्साई सत्त य सयाई । धायइसंडे दीवे तारागणकोडिकोडीणं ॥२॥ सोहं सोहिंसु वा 'कालोए णं भंते ! समुद्दे अभवदवा केवतिया चंदा इत्यादि प्रश्नः, उत्तरं तु 'गोयमा ! 'बायालीसं चंदा बायालीसं च दिणयरा दित्ता । कालोदहिमि एएणीस २६३ या वृत्तिा
४चरंति संबद्धलेसागा ॥१॥ नक्खत्तसहस्स एगं एगं छावत्तरं च सयमन्नं । छच्च सया छन्नउया महागहा तिनि य,
|| ॥४२७॥ सहस्सा ॥२॥ अठ्ठावीस कालोदहिमि बारस य तह सहस्साइं । णव य सया पन्नासा तारागणकोडिकोडीणं ॥३॥ सोहं द
सोहिंसु वा ।' तथा 'पुक्खरवरदीवेणं भंते ! दीवे केवइया चंदा इत्यादि प्रश्नः, उत्तरं खेतद्गाथाऽनुसारेणावसेयं'चोयालं चंदसर्य चोयालं चेव सूरियाण सयं । पुक्खरवरंमि दीवे भमंति एए पयासिंता॥१॥ इह च यद्धमणमुक्त।
न तत्सर्वाश्चन्द्रादित्यानपेक्ष्य, किं तर्हि, पुष्करद्वीपाभ्यन्तरार्द्धवर्तिनी द्विसप्ततिमेवेति, 'चत्तारि सहस्साई बत्तीसं चेव ट्र माहोति नक्खता । छ सया बावत्तरि महागहा भारससहस्सा ॥१॥छसखाइ सयसहस्सा चोयालीसं भवे सहस्साई
चत्तारि सया पुक्खरि तारागणकोडिकोडीणं ॥१॥ सोहं सोहिंसु वा' । तथा-'अम्भितरपुक्खरद्धे णं भंते ! केवतिया चंदा इत्यादि प्रश्नः, उत्तरं तु-बावत्तरि च चंदा बावत्तरिमेव दिणयरा दित्ता । पुक्खरवरदीवहे चरंति एए पभासिंता॥१॥ तिनि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाई दुवे सहस्साई ॥२॥ अडयाल सयसहस्सा बावीसं खलु भवे सहस्साई। दो य सय पुक्खरखे तारागणकोडिकोडीणं ॥३॥ सोभं सोभिंसु वा ३।' तथा 'मणुस्सखेत्ते णं भंते ! केवइया चंदा इत्यादि प्रश्नः, उत्तरं तु-'बत्तीस चंदसर्य बत्तीस चेव सूरियाण|
EXEC5
गाथा
दीप
॥४२७॥
अनुक्रम [४४०-४४३]
5
~296~