________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३६२]
सद्भक्त्याहुतिना विवृद्धमहसा पार्थप्रसादाग्निना, तन्नामाक्षरमन्त्रजप्तिविधिना विनेन्धनप्लोषितः। सम्पन्नेऽनधशान्तिकर्मकरणे क्षेमादहं नीतवान् , सिद्धिं शिल्पिवदेतदष्टमशतच्याख्यानसन्मन्दिरम् ॥१॥
. ॥ समाप्तं चाष्टमशतम् ॥ ८॥ प्रन्यायम् ९४३८॥
गाथा
दीप
व्याख्यातमष्टमशतमथ नवममारभ्यते, अस्य चायमभिसम्बन्धः-अष्टमशते विविधाः पदार्था उकार, नवमेऽपि। त एव भजयन्तरेणोच्यन्ते, इत्येवंसम्बन्धस्योद्देशकार्थसंसूचिकेयं गाथा| जंबुद्धीवे १ जोइस २ अंतरदीवा ३० असोच ३१ गंगेय ३२॥ कुंडग्गामे ३३ पूरिसे ३४ नवमंमि सए | चउत्तीसा॥१॥
'जंबुद्धीवे'इत्यादि, तत्र 'जंबुद्दीचे'त्ति तत्र जम्बूद्वीपवक्तव्यताविषयः प्रथमोद्देशकः १, 'जोइस'त्ति ज्योतिष्कविषयो | द्वितीयः २, 'अंतरदीच'त्ति अन्तरद्वीपविषया अष्टाविंशतिरुद्देशकाः ३०, 'असोच'त्ति अश्रुत्वा धर्म लभेतेत्याधर्थप्रति
|पादनार्थ एकत्रिंशत्तमः ३१, 'गंगेय'त्ति गाङ्गेयाभिधानगारवक्तव्यताओं द्वात्रिंशत्तमः ३२, 'कुंडग्गामेत्ति ब्राह्मणकु॥ण्डग्रामविषयखयखिंशत्तमः २३, 'पुरिसे'त्ति पुरुषः पुरुष भन्नित्यादिवक्तव्यतार्थश्चतुर्विंशत्तम २४ इति ॥ हैतेणं कालेणं तेणं समएणं मिहिलानाम नगरी होत्था बन्नओ, माणभद्दे चेहए वनओ, सामी समोसढे
परिसा निग्गया जाव भगवं गोयमे पज्जुवासमाणे एवं बयासी-कहिणं भंते ! जंबुद्दीये दीवे ? किंसंठिए णं
अनुक्रम [४३८-४३९]
अथ नवमं शतकं आरब्धं
अथ नवमे शतके प्रथम-उद्देशक: आरभ्यते
~291