________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३६२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३६२]
गाथा
व्याख्या-
भंते ! जंबुद्दीवे दीवे एवं जंबुद्दीवपन्नत्ती भाणियबा जाव एवामेव सपुत्वावरेणं जंबुद्धीवे २ चोइस सलिला |९ शतके
भता प्रज्ञप्तिः ॥ सयसहस्सा छप्पन्नं च सहस्सा भवंतीतिमक्खाया। सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ३६२)॥ नवमस्स उद्देशः१ अभयदेषी- पढमो॥९-१॥
जम्बूसंग्रहया वृत्तिः२|| कहिण भंते इत्यादि, कस्मिन् देशे इत्यर्थः 'एवं जंबुद्धीवपन्नती भाणिय'त्ति, सा चेयम्-'केमहालए णं भंते !| ॥४२५॥
जबहीवे दीवे किमागारभावपडोयारेण भंते ! जंबुद्दीवे दीवे पन्नते?' कस्मिन्नाकारभावे प्रत्यवतारो यस्य स तथा 'गोयमा|| & अयन जंबुद्दीवे दीवे सबदीवसमुद्दाणं सबभतरए सबसुड्डाए कहे तिलपूयसंठाणसंठिए चट्टे रहचकवालसंठाणसंठिए बढेर
पुक्खरकक्षियासंठाणसंठिए बट्टे पडिपुन्नचंदसंठाणसंठिए पन्नत्ते एग जोयणसयसहस आयामविक्खंभेण मित्यादि, किम|न्तेयं व्याख्या । इत्याह-जावेत्यादि, 'एवामेव'त्ति उकेनैव न्यायेन पूर्वापरसमुद्रगमनादिना 'सपुषावरेणं'ति सह पूर्षण नदीवृन्देनापरं सपूर्वापरं तेन 'चोरस सलिला सयसहस्सा छप्पन च सहस्सा भवतीति मक्खाय'त्ति इह 'सलिला शतसहस्राणि नदीलक्षाणि, एतत्सङ्ख्या चैवं-भरतैरावतयोर्गङ्गासिन्धुरस्कारक्तवत्यः प्रत्येक चतुर्दशभिर्नदीनां सहर्युक्ताः, तथा हैमवतैरण्यवतयोः रोहिद्रोहितांशा सुवर्णकूला रूप्यकूलाः प्रत्येकमष्टाविंशत्या सहनैर्युक्ताः, तथा हरिवर्षरम्यकवर्षयोहरिहरिकान्तानरकान्तानारीकान्ताः प्रत्येकं षट्पञ्चाशता सहस्रैर्युताः समुद्रमुपयान्ति, तथा महाविदेहे शीताशीतोदे प्रत्येक पञ्चभिल क्षेत्रिंशता च सहमयुक्त समुद्रमुपयात इति, सर्वासां च मीलने सूत्रोक्तं प्रमाणं |
॥४२५॥ | भवति, वाचनान्तरे पुनरिदं दृश्यते-'जहा जंबूहीवपश्नत्तीए तहा यवं जोइसविहूणं जाव-खंडा जोयण वासा पक्ष्य
दीप
+
44COM
C
अनुक्रम [४३८-४३९]
%
~292