________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३६०-३६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३६०-३६१]
ASTRA
दीप अनुक्रम [४३६-४३७]]
त्राभ्यामपि वाच्यं, एतदेवाह-'जहा आउएणे त्यादि, अन्तरायेण तु भजनया यतो वेदनीय अन्तरायं चाकेवलिनामस्ति शतके प्रज्ञप्तिः
केवलिनां तु वेदनीयमस्ति न वन्तराय, पतदेव दर्शयतोकं 'जस्स वेयणिज तस्स अंतराइयं सिय अस्थि सिय नत्थि'त्ति अभयदेवी
है ज्ञानावर
उशः १० यावृत्तिः२५
॥ अथ मोहनीयमन्यैश्चतुर्भिः सह चिन्त्यते, तत्र यस्य मोहनीयं तस्यायुर्नियमादकेवलिन इव, यस्य पुनरायुस्तस्य मोहनीयं XIMER
भजनया, यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति क्षीणमोहस्य त्वायुरेवेति, 'एवं नामं गोयं अंतराइयं च भाणिय'ति, संवेधः ॥४२४॥ अयमर्थः-यस्य मोहनीयं तस्य नाम गोत्रमन्तरायं च नियमादस्ति, यस्य पुनर्नामादित्रयं तस्य मोहनीयं स्यादस्त्यक्षीण- सू ३६०
४॥ मोहस्येव, स्थानास्ति क्षीणमोहस्येवेति ॥ अथायुरन्यै खिभिः सह चिन्त्यते--'जस्स णं भंते । आय'मित्यादि.दोवि| जीवाना परोप्परं नियम'त्ति कोऽर्थः -'जस्स आउयं तस्स नियमा नाम जस्स नामं तस्स नियमा आउय'इत्यर्थः, एवं गोत्रे-FITH
पुद्गलत्वादि |णापि, 'जस्स आउयं तस्स अंतराइयं सिय अस्थि सिय नस्थिति यस्यायुस्तस्यान्तरायं स्यादस्ति अकेवलिवत् स्थानास्ति
केवलिवदिति । 'जस्स णं भंते ! णाम इत्यादिना नामान्येन द्वयेन सह चिन्त्यते, तत्र यस्य नाम तस्य नियमाद्गोत्रं टू यस्य गोत्रं तस्य नियमानाम, तथा यस्य नाम तस्यान्तरायं स्यादस्त्यकेवलिवत् स्यानास्ति फेवलिवदिति । एवं गोत्रान्तहै राययोरपि भजना भावनीयेति ॥ अनन्तरं कर्मोक्तं तच्च पुद्गलात्मकमतस्तदधिकारादिदमाह-'जीवे 'मित्यादि, ven || 'पोग्गलीवि'त्ति पुद्गला:-श्रोत्रादिरूपा विद्यन्ते यस्यासौ पुद्गली, 'पुग्गलेवित्ति 'पुद्गल इति सज्ञा जीवस्य ततस्तयोगात् | पुनल इति । एतदेव दर्शयन्नाह-से केणटेण मित्यादि ॥ अष्टमशते दशमः ॥ ८-१०॥
अत्र अष्टम-शतके दशम-उद्देशक: समाप्त:
तत् समाप्ते अष्टमं शतकं अपि समाप्तं
~290