________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३६०-३६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३६०-३६१]
दीप अनुक्रम [४३६-४३७]]
रणिजं सिय अस्थि सिय नत्थि । जस्स ण भंते ! नाणावरणिज्जं तस्स मोहणिज्जं जस्स मोहणिज्नं तस्स नाणावरणिज्जं?, गोयमा ! जस्स नाणावरणिज्जं तस्स मोहणिजं सिय अस्थि सिय नत्थि, जस्स पुण मोहणिजे
तस्स नाणावरणिज्जं नियमा अस्थि । जस्स णं भंते ! णाणावरणिज्जं तस्स आउयं एवं जहा वेयणिज्जेण समं । ४ भणियं तहा आउएणवि समं भाणियचं, एवं नामेणवि एवं गोएणचि समं, अंतराइएण समं जहा दरिस
णावरणिज्जेण समं तहेव नियमा परोप्परं भाणियवाणि १॥ जस्स णं भंते ! दरिसणावरणिज्जं तस्स वेयणिजं जस्स बेयणिज्जं तस्स दरिसणावरणिज्जं. जहा नाणावरणिज्ज उवरिमेहिं सत्तहिं कम्मेहि सम भणियं तहा दुरिसणावरणिजंपि उवरिमेहिं छहिं कम्मेहि समं भाणियई जाव अंतराइएणं २ । जस्स णं भंते ! वेयणिज्जं तस्स मोहणिज जस्स मोहणिज्जं तस्स वेयणिज्जं?, गोयमा ! जस्स बेयणिज्नं तस्स मोहणिज्जं सिय | अस्थि सिय नत्थि, जस्स पुण मोहणिलं तस्स वेयणिज्जं नियमा अस्थि । जस्स ण मंते । चेयणिजं तस्स आउयं.
एवं एयाणि परोपरं नियमा, जहा आउएण समं एवं नामेणवि गोएणवि समं भाणियर्छ । जस्स णं भंते ।। & वेयणिज्जं तस्स अंतराइयं ? पुच्छा, गोयमा ! जस्स वेयणिज्नं तस्स अंतराइयं सिय अस्थि सिय नत्थि, जस्स
पुण अंतराइयं तस्स चेयणिज्ज नियमा अस्थि ३ । जस्स णं भंते ! मोहणिज्नं तस्स आउयं जस्स आउयं तस्स ४ मोहणिज्न?, गोयमा । जस्स मोहणिज्जं तस्स आउयं नियमा अस्थि जस्स पुण आउयं तस्स घुण मोहणिज्ज लिसिय अस्थि सिय नस्थि, एवं नाम गोयं अंतराइयं च भाणियवं ४, जस्स णं भंते ! आउयं तस्स नाम
ॐॐॐॐॐ
ज्ञानावरण-आदि कर्मन: सह अन्य कर्माणाम् संबंध:
~287