SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:] शतक [८], वर्ग [-], अंतर्-शतक -], उद्देशक [१०], मूलं [३५९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५९] व्याख्या 'कइ ण मित्यादि, 'अविभागपलिच्छेद'त्ति परिच्छिद्यन्त इति परिच्छेदा-अंशास्ते च सविभागा अपि भवन्त्यतो शतके प्रज्ञप्ति विशेष्यन्ते-अविभागाश्च ते परिच्छेदाश्चेत्यविभागपरिच्छेदार, निरंशा अंशा इत्यर्थः, ते च ज्ञानावरणीयस्य कर्मणोड- उद्देशः १० अभयदेवी- नन्ताः, कथं , ज्ञानावरणीयं यावतो ज्ञानस्याविभागान् भेदान् आवृणोति तावन्त एव तस्याविभागपरिच्छेदाः, दलि-8 कर्मपरिया वृत्तिः२ कापेक्ष्या वाऽनन्ततत्परमाणुरूपाः, 'अविभागपलिच्छेदेहिंति तत्परमाणुभिः 'आवेदिए परिवेडिए'त्ति आवेष्टितप सु ३५९ ॥४२२॥ | रिवेष्टितोऽत्यन्तं परिवेष्टित इत्यर्थः आवेष्ट्य परिवेष्टित इति वा 'सिय नो आवेढियपरिवेढिए'त्ति केवलिनं प्रतीत्य तस्य क्षीणज्ञानावरणत्वेन तत्प्रदेशस्य ज्ञानावरणीयाविभागपलिच्छेदैरावेष्टनपरिवेष्टनाभावादिति । 'मणूसस्स जहा जीवस्स'त्ति 'सिय आवेढियेत्यादि वाच्यमित्यर्थः, मनुष्यापेक्षयाऽऽवेष्टितपरिवेष्टितत्वस्य तदितरस्य च सम्भवात् । एवं दर्शनावरणीयमोहनीयान्तरायेप्वपि वाच्यं, वेदनीयायुप्कनामगोत्रेषु पुनर्जीवपद एव भजना वाच्या सिद्धापेक्षया, मनुष्यपदे तु नासी, तत्र वेदनीयादीनां भावादित्येतदेवाह-'नवरं वेयणिजस्से'त्यादि ॥ अथ ज्ञानावरणं शेषैः सह चिन्त्यतेIPL जस्स णं भंते ! नाणावरणिज्ज तस्स दरिसणावरणिनं जस्स दसणावरणिज्जं तस्स नाणावरणिज, || गोयमा ! जस्स णं नाणावरणिजं तस्स दसणावरणिज्नं नियमा अस्थि जस्स दरिसणावरणिज्जं तस्सवि नाणावरणिजं नियमा अस्थि । जस्स णं भंते । णाणावरणिज्नं तस्स बेयणिजं जस्स वेयणिजं तस्स णाणाच ॥४२२॥ वरणिज्जं?, गोयमा ! जस्स नाणावरणिज्वं तस्स वेयणिज्ज नियमा अस्थि जस्स पुण वेयणिजं तस्स णाणाव-2 दीप अनुक्रम [४३५] कर्म-प्रकृते: अष्टविध-भेदा: ज्ञानावरण-आदि कर्मन: सह अन्य कर्माणाम् संबंध: ~286
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy