________________
आगम
[०५]
प्रत
सूत्रांक
[३५४]
दीप
अनुक्रम [४३०]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ]
शतक [८], वर्ग [-], अंतर् शतक [-], उद्देशक [१०], मूलं [ ३५४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अम्बे तु ज्ञानक्रियाभ्यामन्योऽन्यनिरपेक्षाभ्यां फलमिच्छन्ति, ज्ञानं क्रियाविकलमेवोपसर्जनीभूतक्रियं वा फलदं क्रियाऽपि | ज्ञानविकला उपसर्जनीभूतज्ञाना या फलदेति भावः, भणन्ति च - "किञ्चिद्वेदमयं पात्रं, किञ्चित्यात्रं तपोमयम् । आगमिष्यति तत्पात्रं, यत्पात्रं तारविष्यति ॥ १ ॥" अतस्ते प्ररूपयन्ति श्रुतं श्रेयः तथा शीलं श्रेयः ३, द्वयोरपि प्रत्येकं | पुरुषस्य पवित्रतानिबन्धनत्वादिति, अन्ये तु व्याचक्षते - शीलं श्रेयस्तावन्मुख्यवृत्त्या तथा श्रुतं श्रेयः श्रुतमपि श्रेयो गौणवृत्त्या तदुपकारित्वादित्यर्थः इत्येकीयं मतं, अन्यदीयमतं तु श्रुतं श्रेयस्तावत्तथा शीलमपि श्रेयो गौणवृत्त्या तदुपकारित्वादित्यर्थः, अयं चार्थ इह सूत्रे काकुपाठालभ्यते, एतस्य च प्रथमव्याख्यानेऽन्ययूथिक मतस्य मिथ्यात्वं, पूर्वोक्तपक्षत्रयस्यापि फलसिद्धावनङ्गत्वात् समुदायपक्षस्यैव फलसिद्धिकरणत्वात्, आह च "णाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिव्हपि समाओगे मोक्खो जिणसासणे भणिओ ॥ १ ॥” [ज्ञानं प्रकाशकं तपः शोधकं संयमच गुप्तिकरः । त्रयाणामपि समायोगे जिनशासने मोक्षो भणितः ॥ १ ॥ ] तपःसंयमौ च शीलमेव, तथा - " संजोगसिद्धीइ फलं वयंति, न हु एगचकेण रहो पयाइ। अंधो य पंगू य वणे समिच्चा, ते संपडत्ता नगरं पविट्ठा ॥ १ ॥ इति, [फलं संयोगसिद्धया वदन्ति एकचक्रेण न रथः प्रयाति । वनेऽन्धः पङ्गश्च समेत्य तौ संप्रयुक्त नगरं प्रविष्टी १ |] द्वितीय| व्याख्यानपक्षेऽपि मिथ्यात्वं, संयोगतः फलसिद्धेष्टत्वाद्, एकैकस्य प्रधानेतरविवक्षयाऽसङ्गतत्वादिति, अहं पुनगतम ! | एवमाख्यामि यावत्प्ररूपयामीत्यत्र श्रुतयुक्तं शीलं श्रेयः इत्येतावान् वाक्यशेषो दृश्यः अथ कस्मादेवं १, अत्रोच्यते' एवं 'मित्यादि, एवं' वक्ष्यमाणन्यायेन - 'पुरिसजाय'त्ति पुरुषप्रकाराः 'सीलवं असुयवं'ति कोऽर्थः १, 'उचरए अवि
Ja Education International
For Parts Only
~277~
wor