________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३५४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
शतके
प्रत सूत्रांक
उद्देशः १० ज्ञानदर्शनचारित्रारा
18 धना:
[३५४]
सू१५५
ACASSESAGACHERS
CAA
व्याख्या- नायधम्म'त्ति 'उपरतः' निवृत्तः स्वबुद्ध्या पापात् 'अविज्ञातधर्मा' भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः,गीतार्था-1 प्रज्ञप्तिः 18 निश्रिततपश्चरणनिरतोऽगीतार्थ इत्यन्ये, 'देसाराहए'त्ति देश-स्तोकमंशं मोक्षमार्गस्याराधयतीत्यर्थः सम्यग्बोधरहितत्वात् अभयदेवी- क्रियापरत्वाचेति, 'असीलवंसुय'ति, कोऽर्थः?-'अणुवरए विनायधम्म'त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसम्य- या वृत्तिः १
|| दृष्टिरितिभावः, 'देसचिराहए'त्ति देश-स्तोकमशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयती-
मा ॥४१८॥
त्यर्थः,माप्तस्थ तस्यापासनादप्राप्तेर्वा, 'सबाराहए'त्ति सर्व-त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः,श्रुतशब्देन ज्ञानदर्शनयोः। || सङ्गहीतत्वात् , न हि मिथ्यादृष्टिविज्ञातधर्मा तत्त्वतो भवतीति, एतेन समुदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्तमिति 'सधाराहए'त्युक्तम् ।। अथाराधनामेव भेदत आह
कतिविहा णं भंते ! आराहणा पण्णत्ता ?, गोयमा ! तिविहा आराहणा पण्णता, तंजहा-नाणाराहणा दसणाराहणा चरित्ताराहणा । णाणाराहणाणं भंते ! कतिविहा पण्णत्ता ?, गोयमा ! तिविहा पपणत्ता, तंजहा-उक्कोसिया मज्झिमा जहन्ना । दसणाराहणा णं भंते!०, एवं चेव तिविहावि । एवं चरिताराहणावि ।।
जस्स भंते ! उकोसिया णाणाराहणा तस्स उक्कोसिया दंसणाराहणा जस्स उक्कोसिया दंसणाराहणा तस्स द उक्कोसिया गाणाराहणा?, गोयमा ! जस्स उकोसियाणाणाराहणा तस्स दसणाराहणा उकोसियावा अजह
उक्कोसिया चा, जस्स पुण उकोसिया दंसणाराहणा तस्स नाणाराहणा उक्कोसा वा जहना था अजहन्नमणु|कोसा वा । जस्स णं भंते ! उफोसिया जाणाराहणा तस्स उकोसिया चरिताराहणा जस्सुकोसिया चरि
दीप अनुक्रम [४३०]
CA-%
CCC
४१८॥
ज्ञानादि आराधनाया: वर्णनं
~278~