________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३५४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
४ चतुर्भङ्गी
[३५४]
दीप अनुक्रम [४३०]
व्याख्या-पीएस गोयमा ! मए पुरिसे सबाराहए पन्नते, तत्थ पंजे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असुाद शतके प्रज्ञप्तिः तवं, अणुवरए अविण्णायधम्मे, एस गंगोयमा ? मए पुरिसे सबविराहए पन्नत्ते ॥ (सूत्रं ३५४)॥
उद्देशः १० अभयदाना 'रायगिहे'इत्यादि, तत्र च एवं खलु सील सेयं १ सुयं सेयं २ सुर्य सेयं ३ सील सेयं ४' इत्येतस्य चूर्ण्यनुसारेण-|| शालश्रुतया वृत्तिः व्याख्या-'एवं' लोकसिद्धन्यायेन 'खलु'निश्चयेन इहान्ययूथिकाः केचित् क्रियामात्रादेवाभीष्टार्थसिद्धिमिच्छन्ति न च
सू ३५४ ॥४१७॥ किश्चिदपि ज्ञानेन प्रयोजनं, निश्चेष्टत्वात् , घटादिकरणप्रवृत्तावाकाशादिपदार्थवत् , पठ्यते च-"क्रियैव फलदा पुंसां, न डू
ज्ञानं फलदं मतम् । यतः खीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथा "जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोगईए॥१॥"[यथा चन्दनभारवाही खरो | भारभार न चैव चन्दनस्थ । एवं चरणहीनो ज्ञानी ज्ञानभाग् न तु सुगते॥॥] अतस्ते प्ररूपयन्ति-शीलं श्रेयः प्राणाकातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियैव श्रेया-अतिशयेन प्रशस्य श्लाघ्य पुरुषार्थसाधकत्वात् , श्रेयं वा-समाश्रयप्राणीयं पुरुषार्थविशेषार्थिना, अन्ये तु ज्ञानादेवेष्टार्थसिद्धिमिच्छन्ति न क्रियाता, ज्ञानविकलस्य क्रियावतोऽपि फलसियदर्शनातं, अधीयते च-"विज्ञप्तिः फलदा पुंसां, न किया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवादवर्धानात् ॥१॥" तथा-पढम नाणं तओ दया, एवं चिद सबसंजए । अन्नाणी किं काही किंवा नाही छेयपावयं ॥१॥"| ॥४१७||
प्रथमं ज्ञानं ततो दयैवं सर्वसंयतेषु तिष्ठति अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकं पापकं वा ॥१॥] अतस्ते | प्ररूपयन्ति-श्रुतं श्रेयः, श्रुतं-श्रुतज्ञानं तदेव श्रेयः-अतिप्रशस्यमाश्रयणीयं वा पुरुषार्थसिद्धिहेतुत्वात् न तु शीलमिति,
AGRAAGAR
4929
~276