SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५३] नया समथसहनलक्षणेन भाजिते सति यल्लब्धं कल्पनया शतरूपं एतावति भागे वर्तन्ते आयुर्घन्धकाः 'सेसजीवाण'ति शेषजीवानां तदवन्धकानामित्यर्थः, तत्र किल लक्षापेक्षया शतं सक्यतमो भागोऽतो बन्धकेभ्योऽबन्धका साधेयगुणा ॥ भवन्तीति ।।२६-२७ ॥ एतदेव भाव्यते ॥ २८ ॥ समाप्तोऽयं बन्धः ॥ अष्टमशते नवमः ॥८-९॥ अनन्तरोद्देशके बन्धादयोऽर्था उक्काः, तांश्च श्रुतशीलसंपन्नाः पुरुषा विचारयन्तीति श्रुतादिसंपन्नपुरुषप्रभृतिपदार्थ-IPI Bा विचारणार्थों दशम उद्देशकः, तस्य चेदमादिसूत्रम्* रायगिहे नगरे जाव एवं बयासी-अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव एवं पवेति-एवं खलु सील सेयं १ सुयं सेयं २ सुर्य सेयं ३ सील सेयं ४, से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि, एवं खलु मए चत्तारि पुरिसजाया पण्णता, तंजहा-सीलसंपन्ने णाम एगेणो सुयसंपन्ने १ सुयसंपन्ने नामं एगे नो लसीलसंपन्ने २ एगे सीलसंपन्नेवि सुयसंपन्नेवि ३ एगे णो सीलसंपन्ने नो सुयसंपन्ने ४, तत्थ गंजे से पढमे पुरि सजाए से णं पुरिसे सीलवं असुयवं, उवरए अविनायधम्मे, एस गंगोयमा एमए पुरिसे देसाराहए पपणते, ४॥ तस्थ गंजे से दोचे पुरिसजाए से णं पुरिसे असीलवं सुयवं, अणुवरए विनायधम्मे, एस गं गोयमा ! मए & पुरिसे देसविराहए पण्णत्ते, तत्थ णं जे से तच्चे पुरिसजाए से णं पुरिसे सीलवं सुयवं, उवरए विनायधम्मे, 4564645459184582 AGAR दीप अनुक्रम [४२९] अत्र अष्टम-शतके नवम-उद्देशक: समाप्त: अथ अष्टम-शतके दशम-उद्देशक: आरभ्यते ~275
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy