________________
आगम
[०५]
प्रत
सूत्रांक
[३५३]
दीप
अनुक्रम [४२९]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [८], वर्ग [-], अंतर् शतक [ - ], उद्देशक [९], मूलं [ ३५३ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५ ] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः १
॥ ४१५॥
से अबंधया बंधएहिंतो ॥ २८ ॥ [' से 'ति आयुषः ] संजोगप्पाबहुयं आहारगसब्बबंधगा थोवा । तस्सेव देसबंधा संखगुणा ते य पुब्बुत्ता ॥ २९ ॥ तत्तो वेडब्बियसन्वबंधगा दरिसिया असंखगुणा । जमसंखा देवाई उपवतेगसमएणं ॥ ३० ॥ तस्सेव देसंबंधा असंखगुणिया हवंति पुन्बुत्ता । तेयगकम्माबंधा अनंतगुणिया य ते सिद्धा ॥ ३१ ॥ ततो उ अनंतगुणा ओरालियसब्दबंधगा होति । तस्सेव ततोऽबंधा य देसबंधा य पुदुत्ता ॥ ३२ ॥ ततो तेयगकम्माणं देसबंधा भवे विसेसहिया । ते चेवोरालियदेसंबंधगा होति वन्ने ॥ ३३ ॥ जे तस्स सम्बंबंधा अबंधगा जे य नेरइयदेवा । एएहिं साहिया ते पुणाइ के सन्वसंसारी ॥ ३४ ॥ वेउब्वियस्स तत्तो अर्थधगा साहिया विसेसेणं । ते चैव य नेरइया इविरहिया सिद्धसंजुता ॥ ३५ ॥ आहारगस्स तत्तो अबंधगा साहिया विससेणं । ते पुण के ! सब्जीबा आहारगलद्धिए मोत्तुं ॥ ३६ ॥
इहाँदारिक सर्वबन्धादीनामल्पत्वादिभावनार्थं सर्वबन्धादिस्वरूपं तावदुच्यते - इह ऋजुगत्या विग्रहगत्या चोत्पद्यमा | नानां जीवानामुत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धो भवति, द्वितीयादिषु तु देशबन्धः, सिद्धादीनामित्यत्रादिशब्दाद्वैक्रियादिवन्धकानां च जीवानामौदारिकस्यावन्ध इति, इह च सिद्धादीनामबन्धकत्वेऽप्यत्यन्ताल्पत्वेनाविवक्षणाद्वै ग्रहिकानेव प्रतीत्य सर्वबन्धकेभ्योऽबन्धका विशेषाधिका उक्ता इति ॥ १-२ ॥ एतदेवाह - साधारणेष्वपि सर्वबन्धभावात्सर्वबन्धकाः सिद्धेभ्योऽनन्तगुणाः, यत एवं ततः सिद्धास्तेषामनन्तभागे वर्त्तन्ते, यदि च सिद्धा अपि तेषामनन्तभागे वर्त्तन्ते तदा सुतरां वैक्रियबन्धकादय इति प्रतीयन्त एव ततश्च तान् विहायैव सिद्धपदमेवाधीतमिति ॥ ३ ॥ अथ सर्वबन्धकानामबन्धकानां च समताभिधानपूर्वकमबन्धकानां विशेषाधिकत्वमुपदर्शयितुमाह-ऋज्वायतायां गतौ सर्वबन्धका एवाधसमये
Education Internation
For Parks Use Only
~272~
८ शतके
उद्देशः ९ बन्धपि "शिका
॥४१५॥