________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३५३]
भवन्ति, सर्वबन्धकालश्च समयमेवेति, तस्यैव च देशबन्धकाः सङ्घषेयगुणाः, देशबन्धकालस्य बहुत्वात् , वैक्रियशरीरल सर्ववन्धका असोयगुणाः, तेषां तेभ्योऽसयातगुणत्वात्, तस्यैव च देशबन्धका असोयगुणाः, सर्वबन्धाद्धापेक्षया | देशबन्धाद्धाया असङ्ख्यातगुणत्वात् , अथवा सर्वबन्धका प्रतिपद्यमानकाः देशबन्धकास्तु पूर्वप्रतिपन्नाः, प्रतिपद्यमानकेभ्यश्च | पूर्वप्रतिपन्नानां बहुत्वात् , वैक्रियसर्वबन्धकेभ्यो देशबन्धका असोयगुणाः, तैजसकार्मणयोरवन्धका अनन्तगुणा, | यस्मात्ते सिद्धास्ते च वैक्रियदेशवन्धकेभ्योऽनन्तगुणा एव, वनस्पतिवर्जसर्वजीवेभ्यः सिद्धानामनन्तगुणत्वादिति, औदा| रिकशरीरस्य सर्ववन्धका अनन्तगुणास्ते च वनस्पतिप्रभूतीन् प्रतीत्य प्रत्येतव्याः, तस्यैव चाबन्धका विशेषाधिकाः, एते | हि विग्रहगतिकाः सिद्धादयश्च भवन्ति, तत्र च सिद्धादीनामत्यन्ताल्पत्वेनेहाविवक्षा, विग्रहगतिकाश्च वक्ष्यमाणन्यायेन | सर्ववन्धकेभ्यो बहुतरा इति तेभ्यस्तदवन्धका विशेषाधिका इति, तस्यैव चौदारिकस्य देशबन्धका असङ्ख्यातगुणाः, विग्रहाद्वापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात् , तेजसकार्मणयोर्देशबन्धका विशेषाधिकाः, यस्मात्सर्वेऽपि संसारिणस्तै| जसकार्मणयोदेशबन्धका भवन्ति, तत्र च ये विग्रहगतिका औदारिकसर्ववन्धका वैक्रियादिवग्धकाच.ते औदारिकदेशबन्धकेभ्योऽतिरिच्यन्त इति ते विशेषाधिका इति, वैक्रियशरीरस्थाबन्धका विशेषाधिकाः, यस्माद्वैक्रियस्य बन्धकाः प्रायो देवनारका एव शेषास्तु तदवन्धकाः सिद्धाश्व, तत्र पसिद्धास्तैजसादिदेशबन्धकेभ्योऽतिरिच्यन्ते इति ते विशेषाधिका उक्काः, आहारकशरीरस्थाबन्धका विशेषाधिका यस्मान्मनुष्याणामेवाहारकशरीरं वैक्रियं तु तदन्येषामपि,ततो वैक्रियबन्धकेभ्य आहारकबन्धकानां स्तोकत्वेन वैक्रियावन्धकेभ्य आहारकावन्धका विशेषाधिका इति । इह चेयं स्थापना
दीप अनुक्रम [४२९]
55345643
CARECASEKA
*
~269