________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [९], मूलं [३५२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
*
प्रत सूत्रांक
**
[३५२]
दीप अनुक्रम [૪ર૮]
व्याख्या
जातेयगस्स कम्मगस्स जहेवें'त्यादि, यथौदारिकशरीरसर्वबन्धकस्य तैजसकार्मणयोर्देशबन्धकत्वमुक्तमेवं वैक्रियशरीरसर्व- शतके प्रज्ञप्तिः शबन्धक स्यापि तयोर्देशबन्धकत्वं वाच्यमिति भावः । बैक्रियदेशबन्धदण्डक आहारकस्य सर्वेबन्धदण्डको देशबन्धदण्ड- उद्देशः अभयदेवी-द कश्च सुगम एव । तैजसदेशबन्धकदण्डके तु 'बंधए वा अबंधए वत्ति तैजसदेशबन्धक औदारिकशरीरस्य बन्धको वा शरीरबन्धया वृत्तिः स्यादबन्धको वा, तत्र विग्रहे वर्तमानोऽबन्धकोऽविग्रहस्थः पुनर्बन्धकः स एवोत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धक काल्पबहुत्वं
॥ द्वितीयादौ तु देशबन्धक इति, एवं कार्मणशरीरदेशबन्धकदण्डकेऽपि वाच्यमिति ॥ अथौदारिकादिशरीरदेशबन्धका॥४१३॥
दीनामल्यत्वादिनिरूपणायाह
एएसिणं भंते ! सवजीवाणं ओरालियवेउविय आहारगतेयाकम्मासरीरगाणं देसबंधगाणं सवबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा?, गोयमा! सवत्थोवा जीवा आहारगसरीरस्स सबबंधगा १ तस्स 0 चेव देसबंधगा संखेजगुणा २ वेवियसरीरस्स सबबंधगा असंखेजगुणा ३ लस्स चेव देसघंधगा असंखेज-पद गुणा ४ तेयाकम्मगाणं कुण्डषि तुल्ला अबंधगा अणंतगुणा ५ ओरालियसरीरस्स सवयंधगा अर्णतगुणा | तस्स चेव अपंधगा विसेसाहिया ७ तस्स चेव देसबंधगा असंखेजगुणा ८ तेयाकम्मगाणं देसबंधगा विसे || | साहिया ९ घेउवियसरीरस्स अबंधगा विसेसाहिया १० आहारगसरीरस्स अबंधगा विसेसाहिया १११ सेकंद
का॥४१३॥ भंते !२॥ सूत्र (३५३) अट्ठमसयस्स नवमो उद्देसओ समत्तो॥८-९॥ 'एएसी'त्यादि, तत्र सर्वस्तोका आहारकशरीरस्य सर्वबन्धकाः, यस्मात्ते चतुर्दशपूर्वधरास्तथाविधप्रयोजनवम्त एवं
~268~