________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [९], मूलं [३५२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३५२]
गोयमा ! नो बंधए अबंधए, एवं जहा सवर्वघेणं भणियं तहेव देसर्वघेणवि भाणियई जाप कम्मगस्स। जस्स में भंते । आहारगसरीरस्स सबंधे से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए, गोयमा! नो बंधए अबंधए, एवं वेउवियस्सवि, तेयाकम्माणं जहेव ओरालिएणं समं भणियं तहेव भाणियत्वं । जस्स णं भंते! आहारगसरीरस्स देसवंधे से णं भंते ! ओसलियसरीर० एवं जहा आहारगसरीरस्स सबंधणं भणियं तहा देसर्वघेणवि भाणियवं जाव कम्मगस्स । जस्स णं मंते ! तेयासरीरस्स देसबंधे से णं भंते ! ओरालियसरी-1 रस्स किंबंधए अबंधए, गोयमा ! बंधए वा अधए वा, जइ बंधए किं देसबंधए सवबंधए, गोयमा देसबंधए वा सबबंधए वा, वेउवियसरीस्स किं बंधए अबंधए? एवं चेष, एवं आहारगसरीरस्सवि, कम्मगसरीरस्स किं बंधए अबंधए?, गोयमा! बंधए नो अबंधए, जइ बंधए किं देसर्वधए सर्वधए, गोयमा ! देसंबंधए । नोसवर्षधए । जस्स णं भंते ! कम्मगसरीरस्स देसबंधे से गं भंते ! ओरालियसरीरस्स जहा तेयगस्स वत्सवया |भणिया तहा कम्मगस्सवि भाणियचा जाच तेयासरीरस्स जाव देसघंधए नो सपपंधए (सूत्रं ३५२)॥ _ 'जस्से' त्यादि, 'भो बंधए'त्ति, न होकसमये औदारिकवैक्रिययोर्वन्धो विद्यत इतिकृत्वा नो बन्धक इति । एवमाहारकस्यापि । तैजसस्य पुनः सदैवाविरहितत्वाद्वन्धको देशबन्धकेन, सर्वबन्धस्तु नारत्येव तस्येति । एवं कार्मणशरीरस्थापि वाच्यमिति । एवमौदारिकसर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तार्थः अनन्तरं दण्डक उक्कोऽयौदारिकस्यैव देशवन्धकमाश्रित्यान्यमाह-'जस्स णमित्यादि, अथ वैक्रियस्य सर्ववन्धमाश्रित्य शेषाणां बन्धचिन्तार्थोऽन्यो दण्डकः, तत्रच
दीप अनुक्रम [४२८]
494
~267