SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५१] 1 तदबन्धाद्धाया असङ्ख्यातजीवितानाश्रित्यासङ्ख्यातगुणत्वात् , उच्यते, इदमनन्तकायिकानाचित्य सूत्र, तत्र चानन्तकायिका शतके प्रज्ञप्तिः सातजीविता एव, ते चायुष्कस्थाबन्धकास्तद्देशबन्धकेभ्यः सयातगुणा एव भवन्ति, यद्यबन्धकाः सिद्धादयस्तन्मध्ये उद्देशा अभयदेवी-द|| क्षिप्यन्ते तथाऽपि तेभ्यः सयातगुणा एव ते, सिद्धाधबन्धकानामनन्तानामध्यनन्तकायिकायुर्वन्धकापेक्षयाऽनन्तभागत्वा- शरीराणान या वृत्तिः१ दिति । ननु यदायुषोऽबन्धकाः सन्तो बन्धका भवन्ति तदा कथं न सर्वबन्धसम्भवस्तेषाम् 1, उच्यते, न हि आयु प्रक- धासू२५२ || तिरसती सर्वातैर्निबध्यते औदारिकादिशरीरवदिति न सर्ववन्धसम्भव इति ॥ प्रकारान्तरेणीदारिकादि चिन्तयमाह- 8 ॥४१॥ र जस्स णं भंते ! ओरालियसरीरस्स सवबंधे से णं भंते । बेउवियसरीस्स किं बंधए अबंधए !, गोयमा नो बंधए अपंधए, आहारगसरीरस्स किं बंधए अबंधए, गोयमा ! मो बंधए अर्थधए, तेयासरीरस्स किं । बंधए अबंधए, गोयमा ! वंधए नो अबंधए, जह बंधए कि देसबंधए सबबंधए, गोयमा! देसपंधए नो सब-15 पंधए, कम्मासरीरस्स किं बंधए अबंधए ?, जहेव तेयगस्स जाब देसबंधए नो सवयंधए । जस्स गंमत! ओरालियसरीरस्स देसवंधे से णं भंते ! वेउधिषसरीरस्स किंबंधए अपंधए, गोयमा ! नो बंधए अपषए, एवं जहेव सवर्वघेणं भणियं तहेव देसबंधेणवि भाणिय जाव कम्मगस्सणं । जस्सणं भंते ! वेवियसरी-| || रस्स सबंधए से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए ?, गोयमा ! मो बंधए अबंधए, आहारग सरीरस्स एवं चेच, तेयगस्स कम्मगस्स य जय ओरालिएणं समं भणिवं तहेव भाणियचं जाच देसपंधए नो कासपबंधए । जस्स णं भंते ! वेवियसरीरस्स देसर्वधे से मंते ! ओरालियसरीरस्स किं पंचए अचंधए, दीप अनुक्रम [४२७] ४१॥ ~266~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy