________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३५१]
1 तदबन्धाद्धाया असङ्ख्यातजीवितानाश्रित्यासङ्ख्यातगुणत्वात् , उच्यते, इदमनन्तकायिकानाचित्य सूत्र, तत्र चानन्तकायिका शतके प्रज्ञप्तिः सातजीविता एव, ते चायुष्कस्थाबन्धकास्तद्देशबन्धकेभ्यः सयातगुणा एव भवन्ति, यद्यबन्धकाः सिद्धादयस्तन्मध्ये उद्देशा अभयदेवी-द|| क्षिप्यन्ते तथाऽपि तेभ्यः सयातगुणा एव ते, सिद्धाधबन्धकानामनन्तानामध्यनन्तकायिकायुर्वन्धकापेक्षयाऽनन्तभागत्वा- शरीराणान या वृत्तिः१ दिति । ननु यदायुषोऽबन्धकाः सन्तो बन्धका भवन्ति तदा कथं न सर्वबन्धसम्भवस्तेषाम् 1, उच्यते, न हि आयु प्रक- धासू२५२
|| तिरसती सर्वातैर्निबध्यते औदारिकादिशरीरवदिति न सर्ववन्धसम्भव इति ॥ प्रकारान्तरेणीदारिकादि चिन्तयमाह- 8 ॥४१॥
र जस्स णं भंते ! ओरालियसरीरस्स सवबंधे से णं भंते । बेउवियसरीस्स किं बंधए अबंधए !, गोयमा
नो बंधए अपंधए, आहारगसरीरस्स किं बंधए अबंधए, गोयमा ! मो बंधए अर्थधए, तेयासरीरस्स किं । बंधए अबंधए, गोयमा ! वंधए नो अबंधए, जह बंधए कि देसबंधए सबबंधए, गोयमा! देसपंधए नो सब-15 पंधए, कम्मासरीरस्स किं बंधए अबंधए ?, जहेव तेयगस्स जाब देसबंधए नो सवयंधए । जस्स गंमत! ओरालियसरीरस्स देसवंधे से णं भंते ! वेउधिषसरीरस्स किंबंधए अपंधए, गोयमा ! नो बंधए अपषए,
एवं जहेव सवर्वघेणं भणियं तहेव देसबंधेणवि भाणिय जाव कम्मगस्सणं । जस्सणं भंते ! वेवियसरी-| || रस्स सबंधए से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए ?, गोयमा ! मो बंधए अबंधए, आहारग
सरीरस्स एवं चेच, तेयगस्स कम्मगस्स य जय ओरालिएणं समं भणिवं तहेव भाणियचं जाच देसपंधए नो कासपबंधए । जस्स णं भंते ! वेवियसरीरस्स देसर्वधे से मंते ! ओरालियसरीरस्स किं पंचए अचंधए,
दीप अनुक्रम [४२७]
४१॥
~266~