SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५०] दीप अनुक्रम [४२६] CASSESEX ६ वबंधे य । तेयासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, गोयमा ! वीरियसजोगसव्वयाए जाव। आउयं च पडुच्च तेयासरीरप्पयोगनामाए कम्मरस उदएणं तेयासरीरप्पयोगधे । तेयासरीरप्पयोगधंधे गं भंते । किं देसबंधे सबबंधे ?, गोयमा ! देसबंधे नो सबबंधे ॥ तेयासरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होई, गोयमा ! दुबिहे पण्णते, तंजहा-अणाइए वा अपज्जवसिए अणाइए वा सपज्जवसिए ॥ तेया-16 सरीरप्पयोगबंधंतरे णभंते ! कालओ केवचिरं होइ ?, गोयमा अणाझ्यस्स अपज्जवसियस्स नस्थि अंतरं, अणाइयस्स सपज्जवसियस्स नत्थि अंतरं । एएसिणं भंते ! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य कयरे २ जाब विसेसाहिया वा?, गोयमा ! सबथोवा जीवा तेयासरीरस्स अबंधगा देसवंधगा अणंतगुणा ४ (सूत्रं ३५०)॥ 'तेये त्यादि, 'नो सतबंधेत्ति तैजसशरीरस्यानादित्वान्न सर्वबन्धोऽस्ति, तस्य प्रथमतः पुद्गलोपादानरूपत्वादिति । 'अणाइए वा अपज्जवसिए' इत्यादि, तवाय तैजसशरीरबन्धोऽनादिरपर्यवसितोऽभव्यानां अनादिः सपर्यवसितस्तु | भव्यानामिति ॥ अथ तैजसशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह-'तेये'त्यादि, 'अणाइयस्से त्यादि, यस्मात्संसारस्थो जीवस्तै जसशरीरबन्धेन द्वयरूपेणापि सदाऽविनिर्मुक्त एव भवति तस्माद्यरूपस्याप्यस्य नास्त्यन्तरमिति ॥ अथ तैजसश-| रीरदेशबन्धकाबन्धकानामल्पत्वादिनिरूपणायाह-'एएसी'त्यादि, तत्र सर्वस्तोकास्तैजसशरीरस्यावन्धकाः सिद्धाना-3 तैजस शरीर-प्रयोगबन्ध एवं तस्य भेदा: ~261
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy