________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
BROWS
SCOTECREENS
[३४९]
| कथं ?, यतोऽनन्तकालादाहारकशरीर. पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह-'अणंताओ उस्सप्पिणीओ ओ-|| शतके प्रज्ञप्तिः स्सप्पिणीओ कालओ खेत्तओ अणंता लोग'त्ति, एतव्याख्यानं च प्राग्वत् । अथ तत्र पुद्गलपरावर्तपरिमाणं किं
उद्देशः९ अभयदेवीदवा- भवति ? इत्याह-अबई पोग्गलपरियट्ट देसूर्ण ति, 'अपार्धम्' अपगतार्द्धमीमात्रमित्यर्थः 'पुद्गलपरावर्त' प्रागु-IMPLE
औदारिकया वृत्तिः१
दावन्धकत्वाकस्वरूपम् , अपार्द्धमप्यर्द्धतः पूर्ण स्थादत आह-देशोनमिति । एवं देसबंधंतरंपित्ति जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पुन
दिसू ३५० ॥४०९॥ रपार्द्ध पुद्गल पराव देशोनं, भावना तु पूर्वोक्तानुसारेणेति ॥ अथाहारकशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह
'एएसि ण'मित्यादि, तत्र सर्वस्तोका आहारकस्य सर्वबन्धकास्तत्सर्वबन्धकालस्याल्पत्वात् , देशबन्धकाः सञ्जयातगुणा-| स्तद्देशबन्धकालस्य बहुत्वात्, असङ्ख्यातगुणास्तु ते न भवन्ति, यतो मनुष्या अपि सङ्ख्याताः किं पुनराहारकशरीरदे| शबन्धकाः १, अबन्धकास्वनन्तगुणाः, आहारकशरीरं हि मनुष्याणां तत्रापि संयतानां तेषामपि केषाञ्चिदेव कदाचिदेव च | | भवतीति, शेषकाले ते शेषसत्त्वाश्चाबन्धकाः, ततश्च सिद्धवनस्पत्यादीनामनन्तगुणत्वादनन्तगुणास्त इति ॥ अथ तैजसश-|| |रीरप्रयोगबन्धमधिकृत्याह
तेयासरीरप्पयोगबंधे णं भंते । कतिविहे पपणते?, गोयमा पंचविहे पण्णत्ते, तंजंहा-एगिदियतेयासरी &ारप्पयोगबंधे बेइंदिय० तेईदिया जाच पंचिंदियतेयासरीरप्पयोगबंध। एगिदियतेयासरीरप्पयोगबंधे | P४०९॥
भंते ! कविहे पणते?, एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे जाव पजत्तसवट्ठसिद्धअणु-18 ४त्तरोववाहयकप्पातीयवेमाणियदेवपंचिंदियतेयासरीरप्पयोगबंधे य अपज्जत्तसचट्टसिद्धअणुत्तरोववाइयजा-3
दीप अनुक्रम [४२५]
A R
तैजस शरीर-प्रयोगबन्ध एवं तस्य भेदा:
~260