SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक % [३४९] % दीप अनुक्रम [४२५] | दिसहस्रारान्ता देवा जपन्यत्तो नवदिनायुष्केभ्यः आनताद्यच्युतान्तास्तु नघमासायुष्केभ्यः समुत्पद्यन्त इति जीवसमासे-11 ऽभिधीयते, ततश्च जघन्यं तत्सर्वबन्धान्तरं तत्तदधिकतज्जघन्यस्थितिरूपं प्रामोतीति, सत्यमेतत. केवल मतान्तरमेवे-IXI दमिति ।। अनुत्तरविमानसूत्रेतु 'उकोसेण'मित्यादि, उत्कृष्टं सर्वबन्धान्तरं देशवम्धान्तरं च समासानि सागरोपमाणि, यतो नानन्तकालमनुत्तरविमानच्युतः संसरति, तानि च जीवसमासमतेन द्विसमानीति ॥ अथ वैक्रिय शरीरदेशबन्ध-1 कादीनामल्पत्वादिनिरूपणायाह-एएसी'त्यादि, तत्र सर्वस्तोका क्रियसबन्धकास्तरकालस्याल्पत्वात् , देशबन्धका असङ्ख्यातगुणास्तरकालस्य तदपेक्षयाऽसद्धयेयगुणत्वात् , अवन्धकारवनन्तगुणाः सिद्धानां बनस्पत्यादीनां च तदपेक्षयाउनन्तगुणत्वादिति ॥ अथाहारकशरीरप्रयोगबन्धमधिकृत्याह-'आहार'त्यादि, 'एगागाति एका प्रकारो नौदारि| कादिवन्धवदेकेन्द्रियाद्यनेकप्रकार इत्यर्थः, 'सवर्षधे एक समय'ति आघसमय एव सर्वबन्धभावात् , 'देसषधे जह| नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुर्त'ति, कथं !, जघन्यत उत्कर्षतश्चान्तर्मुहर्तमानमेवाहारकशरीरी भवति, परत औदारिकशरीरस्यावश्यं ग्रहणात् , तत्र चान्तर्मुहले आद्यसमये सर्वबन्धः उत्तरकालं च देशबन्ध इति ॥ अथाहारकशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह-'आहारे'त्यादि, 'सबषंधतरं जहन्नेणं अंतोमुहत्तंति, कधं 1, मनुष्य आहारकशरीरं प्रतिपक्षस्तत्प्रथमसमये च सर्वबन्धकस्ततोऽन्तर्मुहर्त्तमात्रं स्थित्वौदारिकशरीरं गतस्तत्राप्यन्तर्मुहर्त स्थित्तः, पुनरपि च तस्य संशयादि आहारकशरीरकरणकारणमुत्पन्न ततः पुनरप्याहारकशरीरं गृह्णाति, तत्र च प्रथमसमये सर्वधन्धक एवेति, एवं च सर्वबन्धान्तरमन्तर्मुहूर्त, द्वयोरप्यन्तर्मुहूर्तयोरेकत्वविवक्षणादिति, 'उकोसेणं अर्णतं कालं ति; %%24562 -%EXECE औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~259~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy