________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
क्रियादि
प्रत सूत्रांक [३४९]
दीप अनुक्रम [४२५]
व्याख्या 13 वैक्रियशरीरवन्धान्तरमतिदेशतः सङ्केपार्धमाह-एवं जावे'त्यादि, द्वितीयादिपृथिवीधु च जघन्या स्थितिः क्रमेण शतक प्रज्ञप्ति
त्रीणि सप्त दश सप्तदश द्वाविंशतिश्च सागरोपमाणीति । 'पचिदिए'त्यादौ 'जहा वाउकाइयाण'ति जघन्येनान्तर्मु- गद्देशः९ अभयदेवी
तमुत्कृष्टतः पुनरनन्तं कालमित्यर्थः । असुरकुमारदयस्तु सहस्रारान्ता देवा उत्पत्तिसमये सर्ववन्धं कृत्वा स्वकीयां । |जघन्यस्थितिमनुपास्य पञ्चेन्द्रियतिर्यक्षु जघन्येनान्तर्मुहर्तायुष्कत्वेन समुत्पद्य मृत्वा च तेष्वेव सर्ववन्धका जाता, पा
बन्धः ॥४०॥ दाच तेषां वैक्रियस्य जघन्य सर्वबम्धान्तरं जघन्या तस्थितिरन्तर्मुहाधिका वक्तव्या, उत्कृष्ट स्वनन्तं काले, यथा रकम-HI
सू३४९ भानारकाणामिति, एतदर्शनायाह-'अमरकुमारे त्यादि, तत्र जघन्या स्थितिरसुरकुमारादीनां व्यन्तराणां च दश वर्षसहस्राणि ज्योतिष्काणां पस्योपमाष्टभागः सौधर्मादिषु तु “पलियमहियं दो सार साहिया सत्तदस य चोइस 431 सतरस य इत्यादि ॥ आनतसूत्रे 'सबबंधंतर'मित्यादि, एतस्य भावना आनतकल्पीयो देव उत्पत्ती सर्वयम्धका, सारा चाष्टादशसागरोपमाणि तत्र स्थित्वा ततश्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्न: प्रथमसमये चासौ सर्व
बन्धक इत्येवं सर्ववन्धान्तरं जघन्यमष्टादश सागरोपमाणि वर्षपृथक्त्वाधिकानीति, उत्कृष्ट खनन्तं कालं, कर्थ, स एवं द| तस्माच्युतोऽनन्त कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पन्न प्रथमसमये चासौ सर्वबन्धक इत्येवमिति, 'दसबंधतर
जहन्नेणं वासपुटुसं'ति, कथं, स एव देशबन्धकः संश्युतो वर्षपृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतस्तस्य च स-1 वन्धानम्तरं देशबन्ध इत्येवं सूत्रोक्तमन्तरं भवति, इहच यद्यपि सर्वबन्धसमयाधिक वर्षपृथक्त्वं भवति तथाऽपि तस्य वर्ष-15 थक्त्वादनन्तरत्वविवक्षया न भेदेन गणनमिति । एवं प्राणतारणाच्युतमेवेयकसूत्राण्यपि शेयानि । अथ सनत्कुमारा-15)
औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या:
~258~